SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ षड्बुको देवगुरुश्रुतादि-नैह्नव्यजावादगमञ्च हानिम् । श्राचारतः पञ्चमतः श्रुतार्थि-शिष्यैर्न ब्रष्टैनवितव्यमार्यैः ॥३॥ ॥ इत्यन्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावष्टादश स्तम्ने त्रिषष्ट्यधिकदिशततम २६३ व्याख्यानम् ॥ चतुःषष्ट्यधिकहिशततमं २६४ व्याख्यानम् ॥ अथ व्यञ्जनानिह्नवाह्वषष्ठश्रुताचारमाह नाध्येतव्यं श्रुतं चोक्तवर्णेन्यूनाधिकादिभिः । व्यञ्जनानिह्नवाह्वोऽयमाचारः षष्ठमः स्तुतः (षष्ठ ईरितः ) ॥१॥ व्यञ्जनदतोऽर्थानां क्रियाणां लेदो जायते। तेनानावश्च मुक्तेः स्यात् के के दोषा नवन्ति न ॥२॥ स्पष्टौ । अत्रार्थ इयं नावना, तथाहि-व्यञ्जनान्यवराणि तेषां नेदोऽन्यथाकरणं तस्मादनेके दोषा र जवन्ति । यतः श्रीप्रतिक्रमणावश्यके श्रुताशातनाः चतुर्दशविधाः प्रोक्ताः-“जं वाचं वच्चमेलियं”, इत्यादि, ब्याविषं विपर्यस्तरत्नमालावदनेन प्रकारेण याऽऽशतना तया योऽतिचारः कृतस्तस्य मिथ्या www.jainelibrary.org For Private & Personal Use Only Jain Education International 2010
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy