________________
षड्बुको देवगुरुश्रुतादि-नैह्नव्यजावादगमञ्च हानिम् ।
श्राचारतः पञ्चमतः श्रुतार्थि-शिष्यैर्न ब्रष्टैनवितव्यमार्यैः ॥३॥ ॥ इत्यन्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावष्टादश
स्तम्ने त्रिषष्ट्यधिकदिशततम २६३ व्याख्यानम् ॥
चतुःषष्ट्यधिकहिशततमं २६४ व्याख्यानम् ॥ अथ व्यञ्जनानिह्नवाह्वषष्ठश्रुताचारमाह
नाध्येतव्यं श्रुतं चोक्तवर्णेन्यूनाधिकादिभिः । व्यञ्जनानिह्नवाह्वोऽयमाचारः षष्ठमः स्तुतः (षष्ठ ईरितः ) ॥१॥ व्यञ्जनदतोऽर्थानां क्रियाणां लेदो जायते।
तेनानावश्च मुक्तेः स्यात् के के दोषा नवन्ति न ॥२॥ स्पष्टौ । अत्रार्थ इयं नावना, तथाहि-व्यञ्जनान्यवराणि तेषां नेदोऽन्यथाकरणं तस्मादनेके दोषा र जवन्ति । यतः श्रीप्रतिक्रमणावश्यके श्रुताशातनाः चतुर्दशविधाः प्रोक्ताः-“जं वाचं वच्चमेलियं”, इत्यादि, ब्याविषं विपर्यस्तरत्नमालावदनेन प्रकारेण याऽऽशतना तया योऽतिचारः कृतस्तस्य मिथ्या
www.jainelibrary.org
For Private & Personal Use Only
Jain Education International 2010