SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ हरमुपखन्य कथयामि" । प्रतिपन्नं च तथा तेन । अजयस्य चैकस्मादपि पदादनेकपदान्यूहनशक्तिरस्ति है पदानुसारिप्रशत्वादित्यनयेन तस्मृितविद्याक्षराणि पूरितानि । तानि यथास्थितान्येव विज्ञाय हृष्टः स विद्याधरो विद्यासाधनोपायमुक्त्वा मैत्री दृढां विस्तार्य स्वस्थवं प्रापेति दृष्टान्तं श्रुत्वा न्यूनाभरपउन यथार्थफलदं न स्यादिति । 2 अथवा सस्य स्थाने शकारपउनेन पामित्यं न खन्यते । यथैको विधान काशीदेशत एकत्र ग्रामे ४ समेतः। तत्र लोकमुखेन्यस्तद्रामिकविप्रवर्णनं श्रुत्वा स तद्नुहं गतो वादलिप्सया, सोऽप्यामम्बरं कृत्वा लोकमध्ये स्वपामित्यं दर्शयति । तदा नवीनं विमं दृष्ट्वा स ग्रामिकविप्रो महता शब्देनोवाच-"नो विप्र ! किमर्थमत्रागमनप्रयोजनं ? यदि कोऽपि तव शंदेहोऽस्ति तर्हि पृ" । तदा स महाविघान् दध्यौ-"अहो ! अयं परिमतालासः शब्दशुचिं विना पडकवदारटति, अतः शिक्षां ददामि। स्ति त्वया प्रोक्ते संदेहा बहवोऽजवन् । ते सर्वे विलयं जग्मुः किमन्यच्मि रे जम॥१॥ | इति श्रुत्वा कण्ठोष्ठादिस्वस्थानविप्रमुक्तं व्यञ्जनं नोच्चार्यमिति स्थितम् । न्यूनाधिकव्यञ्जनसूत्रपाठकः, अर्थक्रियानेदमवाप्नुयाद्रुवम् । तस्मादवश्यं गुरुपार्श्वसेवनैः, सिद्धान्तपागेच्चरणं सुशिक्षयेत् ॥ १॥ ॥ इत्यन्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावष्टादश स्तम्ने चतुःषष्ट्यधिकदिशततम १६४ व्याख्यानम् ॥ ROCHAR For Private & Personal use only __Jain Education international 2010_05 www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy