________________
उपदेशप्रा. पञ्चषष्ट्यधिकदिशततमं २६५ व्याख्यानम् ॥
स्तंज. १० ॥१५॥
अथार्थानिहवाख्यसप्तमाचारमाहशब्दार्थानामखोपाह आचारः सप्तमः शुनः । तझोपेन महत्पापं पुण्यं वयं तदाश्रयात् ॥ १॥ स्पष्टः । नवरं शब्दार्थानामनिवार्थ हेमसूरिसंबन्धो ज्ञेयः, तदाचारखोपे च महत्पापं वचनागोचरं ।। अत्रार्थे मातृकापाठकलरटकशातमिति । तदाश्रयस्तदाचारसेवनं तस्माधर्य श्रेष्ठं पुण्यं स्यात् । अत्रार्थे । |घरटकसंबन्ध एव पार्यः इति । हेमाचार्यसंबन्धस्त्वयंII अणहिलपुरपत्तने श्रीसिम्धराजजयसिंहे राज्यं कुर्वत्यन्यदा कखिकाखसर्वहः श्रीहेमाचार्यैर्वाच्यमानं || al पाएमवचरित्रमाकर्ण्य पुर्मुखैर्विज्ञप्तो नृपः-“हे देव ! पञ्चापि पाएमवा हिमालये सिधिमगुरिति वेद-13
व्यासवाणीमसौ हेमाचार्यः शत्रुञ्जये सियास्त इति कथनेन दूषयतीत्यसमञ्जसं" । ततो राज्ञाऽऽहूताः श्रीहेमसूरयो पसनां प्रापुः । "हे जगवन् ! अधुना वणिजां पुरः किं व्याख्यायते ?" इति पृष्टाः | | "पाएकवचरित्रं” इति प्रोचुः । “तत्र च पाएमवाः कथं क्व सिधाः १" इति पुनः पृष्टाः प्रादुर्गुरवः"स्त्रीकृतजैनागमार्थमवलम्ब्य निर्मलसंयमतपोनिष्टाष्टकर्माणि पयित्वाऽनशनेनानेकमुनिवृताः सिघाघौ सिद्धाः । तदा नृपः प्राह-"हिमाचले हिमेन पाएमवाः सिमा इतिव्यासवाक्यप्रामाण्यानवा-2॥३५॥ क्यमप्रमाणं" इतीरिताः सूरयः प्रोचिरे–“हे राजेन्छ ! शृणु भारतजारतीं, तथाहि-समरजूमौ पार्थ
5SSSC
Jain Education International 2010 MAIL
For Private
Personal use only
www.jainelibrary.org