Book Title: Updesh Prasad Part_3
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
रस
उपदेशप्रा.
वेदमाताऽनेन पवितेति महापरिमतधिया स मेने । किं बहुना ? यदयं वक्ति तत्ते वितर्करहिताः सन्तः | १०
सृजन्ति । एकदा रात्रौ प्रदीपनेन समग्रेऽपि ग्रामे दग्धे क्वाप्येकस्य तरोरधो दग्धान काकान् पतितान् । ॥२६॥
विलोक्य तैरूचे-“हे नन्दक ! किममी दग्धाः काका नया न वा ? " इति तयुक्तोऽसौ जगाद“वेदमातरि क इति काकाः ख इति खाद्याः तेन सद्योऽमी जुज्यन्तां" इति तमुक्तास्ते सर्वेऽपि तथैव । कर्तुमुद्यताः केनापि वैदेशिकेन परिमतेनावलोकिताः पृष्टाश्च ते तस्मै नन्दकोक्तमूचिरे। "अहो ! महामूर्खा KI अमी" इति मत्वा तेनाजाणि-"जो जरटकाः ! किमिदमकार्य कुरुथ?" । ततः स प्राह वेदमातृकोक्तवाक्यार्थ स्वमतिकटिपतं-"क इति काकाः ख इति खाद्याः ग इति गणाः घइति घनाः पुष्टीनूता" इत्या-1
द्यर्थमनेकपापशब्दै पितं तयुक्तं वाक्यं श्रुत्वा स परिमतः कृपाईचेता इति युक्त्या तं प्रेरयामास-"जो दानन्दक ! कृपाधर्मनिन्दक ! किमनर्थ तनोपि ? वेदमातृकायाः सम्यगर्थस्त्वया न निश्चितः, शृणु तत्त्वं-1
"तथ इति तथैव सत्यं यावत्परं दध इति दग्धाः काका न इति न लक्षणीयाः इत्यादिसम्यगर्थ परित्यज्य || स्वकपनयाऽनटपजपनं न योग्य”। इत्यादियुक्तिनियोंधितास्तेऽकार्यनिवृत्ताः सर्वेऽपि तं परोपकारिणं परिमतमपूजयन् । यो यथाऽत्र समुपैति विवोधं, तं तथैव हि नयेत विवोधम् ।
॥२६॥ यत्कखेतिवचनाविकनदी, बोधितस्तथदधेतिनवाक्यात् ॥ १॥
AR-SAMRAGOLUSB-GRAM
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512