Book Title: Updesh Prasad Part_3
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
%
जहा-बदुरया १ जीवपएसिया २ अबश्त्ता ३ सामुन्श्या ४ दोकिरिया ५ तेरासिया ६ अवच्यिा । एएसि णं सत्तन्ह पवयणनिन्हगाणं सत्त धम्मायरिया होत्या, तं जहा-जमाली १ तीसगुत्ते । आसाढे ३ आसमित्ते ४ गंगए ५ उलए ६ गोधमाहिले ७ इत्यादिना अमी सप्त निहवाः सूत्रे सूचामा- त्रेण सूचिताः। तन्मध्ये तृतीयनिह्नवस्तु योगक्रियावहनानन्तरं मिथ्यात्वोदयेनोत्पन्नः, इत्थमनेकस्थानेषु । * साधुप्रधानं तपो वर्णितं दृश्यते, अहो ! तदपलपनं यः करोति तस्य धार्थमनाकलनीयं, यत्प्रत्यहं सूत्र
विरु जापते, तदा त्ववक्तव्यवादिचरित्रं व्यर्थतां प्राप्नोति सूत्रे सूचितमपि, तच्चेदं श्लोकोक्तशातं संप्र-2 ४दायागत-श्वेताम्बिकानाम्न्यां पुर्या पोलाससंज्ञके वने सगला आर्यापाढसूरयः समवासार्षुः । तेषामाग-3 है मपाठिनो बहवः शिष्या श्रागाढयोगवहनं प्रतिपन्नाः क्रियारताश्च वजूवुः । तथाविधकर्मोदयात्सूरयस्त
व दिने हृदयशूलेन कालं कृत्वा सौधर्मदेवलोके नलिनीगुटमविमाने देवत्वेनोत्पन्नाः । न च विज्ञाताः| केनापि गन्नमध्ये । ततोऽवधिज्ञानोपयोगात्तान् संयतानागाढयोगं प्रपन्नान् विज्ञाय साध्वनुकम्पया समागत्य तदेव शरीरमधिष्ठायोत्थाप्य प्रोक्तास्तेन साधवः-"वैरात्रिककालं गृहीत"। उत्तराध्ययने २६ उक्तं कालग्रहणं योगविधियोग्यानुष्ठानं
पोरसीए चउमाए वंदित्ताण तळ गुरुं । पमिक्कमित्ता काखस्स कावं तु पमिलेहए ॥१॥ अत्र प्रानातिककालग्रहणं स्थापितं । तम्मेव य नरकत्ते गयणं चचनागसावसेसम्मि । वेरत्तिनं पि काखं पमिखेहित्ता मुणी कुब्जा ॥२॥
25A534343
___ JainEducation international 2010-
0
9
For Private Personal use only
www.jainelibrary.org

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512