Book Title: Updesh Prasad Part_3
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
उ० ३७
Jain Education International 2010_0
मायां तु जिनत्वं नास्ति निश्चयतः, ततः किमिति सा वन्द्या ? साघुरूपे च किमिति वन्दनप्रतिषेधः १ तदा स वादी स्माह-असंयतदेवाधिष्ठितयतिरूपे वन्द्यमाने ततासंयम रूपपापानुमतिः स्यात्, न त्वसौ | प्रतिमायां । श्रत्रोच्यते ननु देवताधिष्ठितप्रतिमायामप्यनुमतिलक्षणो दोषो जवेदेवेति । परः स्माहनायं प्रतिमायां दोषः विशुद्धाध्यवसायस्य जिनबुद्ध्या नमस्यतः । यद्येवं ततो यतिबुद्ध्या यतिरूपं | विशुवाध्यवसायस्य नमस्यतः को दोषः ? येन जवन्तः परस्परं न वन्दन्ते । अत्राह परः - यद्येवं | लिङ्गमात्रधारिणं पार्श्वस्थादिकमपि यतिबुद्ध्या विशुद्धाध्यवसायस्य नमस्यतो न दोषः । तदयुक्तं, पार्श्वस्थादीनां सम्यग्निर्ग्रन्थरूपस्याजावात्, तदजावश्च श्राहारेण विहारेणेत्यादि निर्ग्रन्थ लिङ्गस्यानुपलम्भात् । ततः प्रत्यक्षं दोपवतः पार्श्व स्थादीन् वन्दमानस्य सावद्यानुज्ञालक्षणो दोष एव, उक्तं च
जह वेलंवगलिंगं जाणंतस्स नमन इवइ दोसो । निद्र्धसंऽपि नाऊण वंदमाणे धुवं दोसो ॥ १ ॥ इति । अथ प्रतिमामपि न वन्दध्वे यूयं हन्त यद्येवं शङ्काचारिणो जवन्तस्तर्हि मा देवकृता जवेयुरित्याहारोपधिशय्यादयोऽपि न ग्राह्या । किं चेत्थमतिशङ्कालुतायां समस्तव्यवहारोच्छेदप्रसङ्गः, यतो निश्चयकारिज्ञांनं विना को जानाति १ किमिदं नक्तं कृमयो वा ? चीवरादौ माणिक्यं वा सर्पो वा ? इत्यादौ सर्वत्र चान्त्यनिवृत्तेः सर्वमनोग्यत्वं प्राप्तमिति । यथा वाऽऽर्याषाढदेवो यतिरूपधरोऽत्र दृष्टस्तथाऽन्ये कियन्तः सुरा जवनिर्दृष्टपूर्वाः ? यदेतावन्मात्रेणापि सर्वत्र जवतामप्रत्ययः १ न हि कदाचि | त्कथञ्चित्क्वचिदाश्चर्यकपे कस्मिंश्चित्तथाविधे दृष्टे सर्वत्र तथाजावाशङ्का युज्यते । तस्माद्व्यवहारनयमा
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512