Book Title: Updesh Prasad Part_3
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 470
________________ No.- संस. १० उपदेशप्रा. कृतमिति सर्वत्र योज्यं १ । श्रामितं विनिरुक्तं कोलिकपायसवत् । हीनादरमदरन्यूनं ३ । अत्य- करमधिकादरं ।। पदहीनं पदेनैवोनं ५ । विनयहीनमकृतोचितविनयं ६ । घोषहीनमुदात्तादिघोषरहित ॥३ ॥ योगरहितं ७ । सुष्ठु दत्तं गुरुणा कुष्ठु प्रतीवितं कलुषितान्तरात्मनेति १० । अकाले कृतः स्वाध्यायः ११॥ ४ काले न कृतः स्वाध्यायः १ । श्रस्वाध्यायिक स्वाध्यायिक १३ । स्वाध्यायिकेऽस्वाध्यायिकमिति १४॥ तत्र व्यञ्जनान्यथाकरणं प्राकृतस्य सूत्रस्य संस्कृतीकरणं यथा संयोगाधिप्रमुक्तस्य १ । पदानां पश्चानुपूर्व्या | व्युत्क्रमेण वा पठनं यथा विप्पमुक्कस्स संजोगा । तथा पदानां सनामजिः परावर्तनं वा यथा संबंधा विवजिअस्स ३ । वर्णान्तरकरणं वा यथा संजोगा इत्यत्र सकारस्य स्थाने यथेच्वं पठति । । वर्णवैपरीत्यकरणं वा यथा संजोगा वि. इत्यस्य स्थाने वियोगादि जणति ५। एवमर्थस्य व्यञ्जनार्थोजयस्य चान्य थाकरणे न्यूनाधिकत्वे च दोषा विज्ञाव्याः । तत्र व्यञ्जनान्यथाकरणे चैत्यवन्दनादिसूत्राणि संस्कृतजा-2 दषया करोमीत्युक्त्वा पाराश्चितप्रायश्चित्तं प्राप्तः श्रीसिद्धसेनदिवाकरः, तस्य ज्ञातं प्रागत्रैव निगदितमिति । तथा व्यञ्जनाधिक्ये ज्ञातमिदम्HT एकदा पत्तने कुमारनृपः सामन्तमन्त्रिसार्थवाहादिपरिवृतः श्रीजयसिंहदेववृधमन्त्रिणः पाच यत् है "अहं श्रीसियनृपतेहींनः समानोऽधिको वा ?” मत्रिनिरबलप्रार्थनापूर्व सिघराजनृपस्याष्टनवतिर्गुणा धौ च दोषी, स्वामिनस्तु घौ गुणौ तत्सङ्ख्या एव च दोषाः । इति मन्त्रिवाक्यादनु दोषमय आत्मनि विरागं दधानो यावतुरिकायां चक्षुः विपति तावत्तदाशयवेदिजिस्तैरेवं विज्ञप्तः-"स्वामिन् ! अस्मानि .-- CARROWARKARO 4600 ॥३॥ Jain Education International 20 For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512