Book Title: Updesh Prasad Part_3
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
षड्बुको देवगुरुश्रुतादि-नैह्नव्यजावादगमञ्च हानिम् ।
श्राचारतः पञ्चमतः श्रुतार्थि-शिष्यैर्न ब्रष्टैनवितव्यमार्यैः ॥३॥ ॥ इत्यन्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावष्टादश
स्तम्ने त्रिषष्ट्यधिकदिशततम २६३ व्याख्यानम् ॥
चतुःषष्ट्यधिकहिशततमं २६४ व्याख्यानम् ॥ अथ व्यञ्जनानिह्नवाह्वषष्ठश्रुताचारमाह
नाध्येतव्यं श्रुतं चोक्तवर्णेन्यूनाधिकादिभिः । व्यञ्जनानिह्नवाह्वोऽयमाचारः षष्ठमः स्तुतः (षष्ठ ईरितः ) ॥१॥ व्यञ्जनदतोऽर्थानां क्रियाणां लेदो जायते।
तेनानावश्च मुक्तेः स्यात् के के दोषा नवन्ति न ॥२॥ स्पष्टौ । अत्रार्थ इयं नावना, तथाहि-व्यञ्जनान्यवराणि तेषां नेदोऽन्यथाकरणं तस्मादनेके दोषा र जवन्ति । यतः श्रीप्रतिक्रमणावश्यके श्रुताशातनाः चतुर्दशविधाः प्रोक्ताः-“जं वाचं वच्चमेलियं”, इत्यादि, ब्याविषं विपर्यस्तरत्नमालावदनेन प्रकारेण याऽऽशतना तया योऽतिचारः कृतस्तस्य मिथ्या
www.jainelibrary.org
For Private & Personal Use Only
Jain Education International 2010

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512