Book Title: Updesh Prasad Part_3
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
गुरुं प्रोचे-"स्वामिन् ! वादः समाप्यता, मम राज्यकार्यमनया व्यग्रतया सीदति” । ततः सूरिः प्राह"इयत्कालं मयाऽयं खीलया धृतः, अथास्य निग्रहं प्रातरवश्यं करिष्ये"। ततो दितीयदिने गुरुरिति ।। नृपं स्माह-"इह पृथिव्यां यत्किमपि विद्यमानं वस्तु तत्सर्वमपि कुत्रिकापणेऽस्तीति सर्वजनानां जवतां । च प्रतीतमेव । तत्र कूनां स्वर्गमर्त्यपाताखजूमीनां त्रिकं कुत्रिक तन्नाम्ना हट्ट, अत्र हट्टे वणिजः कस्यापि । मन्त्राधाराधितः सिजो व्यन्तरसुरः क्रायकजनसमाहितं सर्वमपि वस्तु कुतोऽप्यानीय संपादयति,15 तन्मूट्यं धन्यं वणिगेव गृह्णाति । अन्ये तु वदन्ति-वपिग्गृहीतं सुराधिष्ठितमेवापणं नवति, । ततो मूस्यव्यं सुर एव स्वीकरोति” । श्रथ गुरुः सपरिकरस्तत्र गत्वा रोहगुप्तमापृव्य कुत्रिकापणव्यअन्तरसुरं जीवं देहीति याचितवान् । सुरो जीवं शुकसारिकादिकं दत्तवान् , अजीवं देहीति याचि-15 14 तस्त्वजीवमुपलखएमादिकं दत्त्वा कृतार्थो जायते । नोजीवं याचितः पुनरप्यजीवमुपलखएमादिकमेव ।
ददाति, नोशब्दस्य सर्वनिषेधपरत्वात् । चरमे तु नोश्वजीवलक्षणे विकडपे जीवमेव शुकादिकं २
ददाति, योनजोः प्रकृतार्थगमकत्वान्नोशब्दस्य च सर्वनिषेधकत्वादिति । न तु स कुत्रिकापणदेवो 8 &ानोजीवं जीवखएकरूपं वापि विकहपे ददातीति जीवाजीवौ पावेव राशी, न तु तृतीयः, अस
त्वात् , खरविषाणवदिति । ततः सूरिः शिष्यमूचे-“कदाग्रहं मुञ्च, विश्वे नोजीवश्चेदस्ति तर्हि सुरः कथं नादात् ?" । इत्यादिनिश्चतुश्चत्वारिंशदधिकशतप्रश्नः सूरिस्तं द्रुतं नृपसादिकं निजग्राह । इह भव्यगुणकर्मसामान्य विशेषसमवायखक्षणाः परमूखपदार्थास्तेन षडूखकेन कटिपताः । तत्र व्यं पञ्च महा
_JainEducation intermational 2010-05
For
vite & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512