SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ गुरुं प्रोचे-"स्वामिन् ! वादः समाप्यता, मम राज्यकार्यमनया व्यग्रतया सीदति” । ततः सूरिः प्राह"इयत्कालं मयाऽयं खीलया धृतः, अथास्य निग्रहं प्रातरवश्यं करिष्ये"। ततो दितीयदिने गुरुरिति ।। नृपं स्माह-"इह पृथिव्यां यत्किमपि विद्यमानं वस्तु तत्सर्वमपि कुत्रिकापणेऽस्तीति सर्वजनानां जवतां । च प्रतीतमेव । तत्र कूनां स्वर्गमर्त्यपाताखजूमीनां त्रिकं कुत्रिक तन्नाम्ना हट्ट, अत्र हट्टे वणिजः कस्यापि । मन्त्राधाराधितः सिजो व्यन्तरसुरः क्रायकजनसमाहितं सर्वमपि वस्तु कुतोऽप्यानीय संपादयति,15 तन्मूट्यं धन्यं वणिगेव गृह्णाति । अन्ये तु वदन्ति-वपिग्गृहीतं सुराधिष्ठितमेवापणं नवति, । ततो मूस्यव्यं सुर एव स्वीकरोति” । श्रथ गुरुः सपरिकरस्तत्र गत्वा रोहगुप्तमापृव्य कुत्रिकापणव्यअन्तरसुरं जीवं देहीति याचितवान् । सुरो जीवं शुकसारिकादिकं दत्तवान् , अजीवं देहीति याचि-15 14 तस्त्वजीवमुपलखएमादिकं दत्त्वा कृतार्थो जायते । नोजीवं याचितः पुनरप्यजीवमुपलखएमादिकमेव । ददाति, नोशब्दस्य सर्वनिषेधपरत्वात् । चरमे तु नोश्वजीवलक्षणे विकडपे जीवमेव शुकादिकं २ ददाति, योनजोः प्रकृतार्थगमकत्वान्नोशब्दस्य च सर्वनिषेधकत्वादिति । न तु स कुत्रिकापणदेवो 8 &ानोजीवं जीवखएकरूपं वापि विकहपे ददातीति जीवाजीवौ पावेव राशी, न तु तृतीयः, अस त्वात् , खरविषाणवदिति । ततः सूरिः शिष्यमूचे-“कदाग्रहं मुञ्च, विश्वे नोजीवश्चेदस्ति तर्हि सुरः कथं नादात् ?" । इत्यादिनिश्चतुश्चत्वारिंशदधिकशतप्रश्नः सूरिस्तं द्रुतं नृपसादिकं निजग्राह । इह भव्यगुणकर्मसामान्य विशेषसमवायखक्षणाः परमूखपदार्थास्तेन षडूखकेन कटिपताः । तत्र व्यं पञ्च महा _JainEducation intermational 2010-05 For vite & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy