________________
उपदेशप्रा. माने-"अह नंते ! कुम्मे कुम्मावलिया गोहा गोहावलिया गोणे गोणावलिया मणुस्से महिस्से एए णं
पाहा वा तिहा वा संखेका वा निन्नाणंते अंतराते वि णंतेहिं जीवपएसेहिं फूमा हंता फूमा। पुरिसेणं नंते || ॥२०॥
अंतरे हत्थेण वा पाएण वा० कण वा० तिरकेण सत्यजाएण वा अजिंदमाणे वा अगणिकाएणं समोम-२ हमाणे तेसिं जीवपएसाणं किंचि अबाबाहं वा विवाहं वा उप्पाए३०१ । नो इणजे समझे, नो खलु तत्थ : कमऽत्ति"। यदि चैवं सूत्रे जीवप्रदेशानां तदन्तराले संबन्धोऽनिहितस्तर्हि तदन्तराले ते जीवप्रदेशाः किमिति नोपलन्यन्ते ? गुरुः प्राह-अरूपित्वात् , यथा प्रदीपरश्मयो जूकुड्यव ( क ) रण्डकादिमूर्त-| वस्तुगता ग्राह्याः सन्ति, न तु केवल आकाशे प्रस्ताः तथैव जीवो सदयते जाषणोबासनिःश्वासधाव| नवगनस्फुरणादीनि देह एव लक्षणानि गृह्यन्ते, न तु तदन्तराले सूक्ष्मकार्मणदेहयुक्ता अपि प्रदेशा। दृश्यन्ते । अथवा हे शिष्य ! नोजीवः स देशः किं जीवानिन्नोऽजिन्नो वा जिन्नश्चेत्तदा तेन जीवेन सह पुनस्तत्सङ्गमः कथं ? जिन्नो हि देशोऽन्यत्रापि परमाणुवत्संमिलेत् , तस्य देशस्य चान्येन जीवेन सह सङ्गमे तयोः कर्मसङ्करात्सुखदुःखादिसाङ्कय स्यात् । अथानिन्नश्चेत्तदा तु जीवान्तर्गत एव स. वाच्यः । तदा राशिष्यमेव जातं, न तु त्रयं । अथाजिन्नोऽप्ययं देशः स्थाननेदविवदया नोजीवः | कथ्यते कुम्जगृहाकाशवदिति तर्हि राशि!अजीवनामापि प्रतिपद्यतां, व्योमादीनामजीवानामप्येवं | देशसंजवात् , तथात्वे च राशिचतुष्कं नवेत् । यथा लक्षणैक्यान्नोजीवोऽपि जीवान्न विद्यते तथा ॥१०॥ नोअजीवोऽपि लक्षणैक्यादजीवान्न जिद्यते । एवं तयोः षण्मासी यावदन्वहं विवादोऽजत् । अथ जूपो 5
26+NG STAGRA,
Jain Education International 2010
For Private & Personal Use Only
www.jainelibrary.org