SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ + + अतिमुष्टाः शकुनिका अमुञ्चत् , ताश्च प्रति साधुः श्येनानमुश्चत् । ततः सोऽतिरुपा रासन्नी मुमोच, 1 तामायान्तीं साधुर्वीदय तन्वाः परितस्तप्रजोहरणं नाम नाम तेन तो जघान, तेन निष्प्रजावा सा परि-12 बाजकोपरि मूत्रपुरीपोत्सर्ग कृत्वा गता । ततः सजापतिना सन्यैः समस्तलोकेन च निन्द्यमानः पुरीतो निर्वासितः परिब्राट् । ततः साधुर्गुरुपार्श्व एत्य सर्व वृत्तान्तमाह । तदा गुरुः स्माह-"सुष्टु कृतं त्वया, । यदसौ जितः, किंतु तत उत्तिष्ठता त्वया किमित्येतन्नानिहितं ? यपादिनं विजेतुं राशित्रितयं स्थापित मया, परं जगत्रये वास्तवं राशिस्तियमेवास्ति । इदानीमपि तत्र गत्वा यथातथमाख्याहि” । एवं बहु शोऽनेकधा गुरुणा जएयमानः स रोहगुप्तः प्रत्युत्तरयति-“हे सूरे ! किमयमपसिधान्तः ? यदि हि| मानाजावलक्षणततायराश्यन्युपगमे कोडाप दोषः स्यात्तदा स्यादयमपसिधान्तः नास्ति च दोषः, कुतः | यदि नाम गृहकोकिलापुवादिजीवदेशो नोजीवो नवेत्तर्हि को दोषः स्यात् ? न कमप्यत्र दोषं पश्यामः। सूत्रे धर्मास्तिकायादीनां दशविधत्वनणनेन तद्देशस्य पृथग्वस्तुत्वमुक्तमेव, अन्यथा दशविधत्वानुपपत्तेः।। तघद्गृहकोकिलानिन्नपुन्चनरहस्तादिकं तजीवन्निन्नत्वेन पृथग्जूतस्फुरणादिना चाजीवविलक्षणत्वाकीवा-४ जीवात्पृथग्जूतं सुतरां वस्तु जवति"। ततो गुरुस्तेन सह राजसजायामेत्य सत्यमार्गप्रोच्य शिष्यनिगदितप्रनानां यथागमं प्रतिविधानमाह-सूत्रे जीवाजीवौ घावेव राशी प्रोक्तौ । न च धर्मास्तिकायादीनां देशः । प्रदेशो वा तेन्यो जिन्नः कोऽप्यस्ति, विवक्षमात्रेणैव तस्य जिन्नवस्तुत्वकटपनात्, एवं पुत्रादिकमपि गृहकोकिलादिजीवेन्योऽजिन्नमेव तत्संवत्वात् , अतो जीव एव तत् , न तु नोजीवः, यत उक्तं पञ्च + + + + + Jain Education International 2010 For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy