________________
उपदेशप्रा.
॥"
केकिनो नकुला उतुव्याघ्रसिंहाश्च कौशिकाः । इयेनाश्च यानिर्जायन्ते तविद्यावाधकाः क्रमात् ॥ १॥ संज.॥
ततो रजोहरणं चानिमन्त्र्य सूरिनिस्तस्य दत्तं, अनिहितं च-"यद्यन्यदपि किञ्चित्तत्प्रणीतं दुषविद्याकृतमुपसर्गजातमुपतिष्ठते तदा तन्निवारणार्थमेतन्मस्तकोपरि ज्रमणीयं, तत इजाणामप्यजग्यो | भविष्यसि” । ततः स गतो राजसत्तां, तत्र तेन "किमेष धमकपरिव्राजको जानाति ? करोत्वयमेव यह
या पूर्वपदं, येनाहं निराकरोमि” इत्युक्तं । ततस्तेन चिन्तितं-"निपुणाः खट्वमी जवन्ति, तदमी-३ पामेव सम्मतं पदं गृह्णामि येन निराकर्तुं न शक्नोति" इति विचिन्त्य तेनेदमन्यधायि-"इह जीवाश्चाजी-2 वाश्चेति धावेव राशी, तथैवोपलन्यमानत्वात् धर्माधर्मजव्यत्नावराशिघयवदित्यादि । ततो रोहगुप्तेन | तद्बुधिपरिजवनार्थ स्वसंमतोऽप्ययं पक्षो निराकृतः, कथमिति चेडुच्यते--असियोऽयं हेतुरन्यथोपलम्नात् जीवा अजीवा नोजीवाश्चेति राशित्रयदर्शनात् । तत्र जीवा नारकतिर्यगादयः, अजीवास्तु परमाणुघटादयः, नोजीवास्तु गृहकोकिलापुवादयः, ततो जीवाजीवनोजीवरूपास्त्रयो राशयस्तत्रैवोपलच्यमानत्वादधममध्यमोत्तमराशित्रयवदित्यादिनियुक्तिभिः प्रश्नव्याकरणं कृत्वा जितः परिव्राजकस्तेन । ततोऽसौ क्रुयो वृश्चिकविद्यया रोहविनाशार्थ वृश्चिकान्मुञ्चति । रोहगुप्तस्तत्प्रतिपक्षजूतान्मायूरविद्यया मयूरान्मु-11 चति । तैश्च वृश्चिकेषु हतेषु स सर्पान्मुञ्चति । रोहस्तु नकुलान् विसृजति । एवं मूषकान् प्रति बिमा-15/ ॥१॥ खान्, मृगान् प्रति व्याघ्रान् , शुकरान प्रति सिंहान् , काकान् प्रति घूकान मुञ्चति । ततः संन्यासी |
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org