________________
भाषाचित्तकायुष्यज्ञानातिचाराद्यापत्तेः । कस्यचिक्षुरुश्रुतनिहवे सति सर्वगुणहानी रोहगुप्तस्येव स्यात् । तथाहि-अन्तरिकापुर्या उपवने श्रीगुप्ताचार्यः सगळः स्थितः । तस्यां पुर्या बलश्री राजाऽस्ति । सुरीणां है रोहगुप्तो नाम शिष्योऽन्यत्र ग्रामे स्थित श्रासीत् । ततोऽसौ गुरुवन्दनार्थ तत्र पुर्यामायातः। तत्र चैकः ।
परिव्राजको खोहपट्टकेनोदरं बवा जम्बूवृद्धशाखया च हस्तगृहीतया नगर्या ब्राम्यति, किमेतदिति | है लोकेन पृष्टो वदति-"मदीयोदरमतिविज्ञानेन पूरितत्वात् स्फुटतीति लोहपट्टेन बज़, जम्बूधीपे मम
प्रतिवादी नास्तीत्यस्यार्थस्य सूचनार्थ जम्बूवृक्षशाखा हस्ते गृहीता" । ततस्तेन पोदृशाखेन सर्वत्र पुर्या
“शून्याः सर्वेऽपि परप्रवादाः, नास्ति कश्चिन्मम प्रतिवादी" इत्युद्घोषणापूर्वकं पटहो दापितः । तत्पटदहकः पुरीं प्रविशता रोहगुप्तेन दृष्टः, उद्घोषणा च श्रुता, ततः "अहं तेन सार्धं वादं दास्यामि" इत्य
निधाय पटहं निषिध्य गुरुसमीपे एत्यालोचनां च कृत्वा कथितोऽयं व्यतिकरस्तेषां । सूरिणोक्तं-"न | ४ युक्तं त्वया कृतं, यतः स रिविद्याढ्योऽस्ति, स च वादे पराभूतो मन्त्रविद्यानिः प्रतिवादिन उप-14
वति, यतःवृश्चिकान् पन्नगानाखून्मृगशूकरवायसान् । शकुनिकाश्च कुरुते स हि विद्याजिरुनटान् ॥ १॥" ततो रोहगुप्तेनोक्तं-"यद्येवं तत्किमिदानी नष्टुं क्वापि शक्यते ? निषिधस्तत्पटहकः, यन्नाव्यं तनवतु। ततः सूरिजिः प्रोक्तं यद्येवं तर्हि पासिया एवैताः सप्त तत्प्रतिपक्षविद्या गृहाण" । काः पुनस्ताः । इत्याह--
ॐॐॐ
For Private & Personal Use Only
__JainEducation International 2010
www.jainelibrary.org