________________
उपदेशप्रा.
त्रिषष्ट्यधिकद्विशततमं २६३ व्याख्यानम् ॥
अथानिह्नवाख्यपञ्चमाचारमाह॥२१॥
श्रुतादरप्रदातॄणां गुरूणां च श्रुतादीनाम् । अनिह्नवोऽयमाचारः पञ्चमः श्रीजिनैः स्तुतः ॥ १॥ स्पष्टः । नवरं गुरूणामनिह्नवो नापलपनं यस्य सकाशेऽधीतं स एवाप्रसिद्धोऽपि जातिश्रुतादिहीनोऽपि गुरुतया वाच्यः, न तु स्वस्य गौरवं पन्यकशिष्यवत्कर्तव्यं, गुरुवहुमानं कार्य, न तु तद्दोपग्रह-13 होणं, अजस्रं गुरुतः शङ्कनीयं, न तु निःशङ्कत्वं विधेयं । मातङ्गस्त्रीस्पर्शनचिन्तने गुरुनिस्तवृत्तान्ते झाते |
श्रीश्रामनृपः स्वचेतसीति दध्यौ-"अहो ! मदयोग्यत्वं गुरुनितिं, इदानीं मुखं कथं दर्शयिष्येऽहं ?"||31 ततस्तत्पापत्यागार्थ तप्तलोहपुत्रिकास्पर्शकरणोद्यतं तं नृपं श्रीगुरुः श्लोकान् प्रेष्यावोधयत् । अयं । दृष्टान्तः प्राग्विस्तरेण लिखितोऽस्ति । अथवा कुमारपालः शुष्कघृतपूरचर्वणसमये मांसजदाणस्वाद। सस्मार, क्षणेन प्राप्तोपयोगो दध्यौ-"अहो ! एतदयोग्यचिन्तनं यदा गुरुहास्यति तदा मजीवित धिक्" । ततः स्वदंष्ट्रापातनोद्यतो नृपः सचिवैः श्राद्धैः शिक्षितः । ततो गुरुदत्तप्रायश्चित्तपदे घृतपूरव-|
कारं चतुर्दशाधिकैकसहस्रमितस्तम्नैर्युतं प्रासादं नृपोऽकारयत् । इत्यादिकं श्रुत्वा गुर्वाद्यपलापस्य महादोपत्वं ज्ञेयं । लोकेऽप्युक्तं
एकादरप्रदातारं यो गुरुं नानिमन्यते । श्वानयोनिशतं गत्वा चाएमालेप्वजिजायते ॥ १॥ तथा श्रुतादीनामपलापो न कार्यः यत्पार्चे याववृतमधीतं तावदेव वक्तव्यं, न त्वधिकमूनं वा, मृपा
x
॥१
॥
_JainEducation International 2010
For Private & Personal Use Only
www.jainelibrary.org