________________
Jain Education International 2010)
निर्ग्रन्थश्रमणान् युष्मानहमुत्तमान् श्रद्दधामि” । ततस्ते लता वाढं संबुद्धा जूजुजो गिरा “श्रीमतिनोक्तज्ञान क्रियासमन्विता वयं परस्परं यथाज्येष्ठं वन्दमानाः श्रमणाः स्मः” एवं पुनः पुनरूचुः, "दे साधुराज ! त्वया वयं चिरं चान्ताः सन्मार्ग प्रापिताः” । ततो विनयावनम्रो नृपोऽवादीत् - " युष्मान् प्रतिबोधयितुं मयाऽयुक्तं विदधे, तत्सर्वं क्षन्तव्यं" ।
इत्युदीर्य बहुमानपूर्वकं तेन भूपतिवरेण वन्दिताः । साधवः पुनरवाप्तबोधयः, पूर्ववद्यगति ते विजहिरे ॥ १ ॥ चतुर्दशोत्तरे वीरमोक्षाघर्षशतधये । जातस्यास्य तृतीयस्य निह्नवस्योदिता कथा ॥ १ ॥ सिद्धान्तयोगोऽहन क्रियायां, विघ्नं च मा जूदिति चिंन्त्य शिष्यान् । स्वर्गात्समेत्येह क्रियां ततान, तेषां स देवः श्रुतजक्तियुक्तः ॥ २ ॥ इत्युपधानसंज्ञस्य शुजाचारस्य वर्णनम् ।
श्रुत्वाऽमुमाप्रियध्वं जो यथागमं तपस्विनः ॥ ३ ॥
॥ इत्यन्द दिनपरिमितोपदेश संग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावष्टादशस्तम्जे विषष्ट्यधिकशततमं २६२ व्याख्यानम् ॥
१ अत्र स्यप् चिन्त्यः ।
For Private & Personal Use Only
www.jainelibrary.org