SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ AREL ॥२१॥ % उपदेशप्रा.श्रित्य युक्तं नवतामन्योऽन्यवन्दनादिकं । यतभ्उद्मस्थानां सर्वा प्रवृत्तिर्व्यवहारतः स्यात् , तच्छेदे संज. १० तीर्थस्याप्युवेदः प्रसज्यते । सर्वज्ञा अपि व्यवहारमार्ग नोच्छेदयन्ति । यमुक्तं महानाष्ये श्रीजिनजगणिपादैः संववहारोऽवि बली जमसुखं पि गहियं सुयविहीए। कोवेइ न सवन वदर य कया उनमत्वं ॥१॥ । न कोपयति नाप्रमाणीकरोति सर्वज्ञः, न परिहरति नुक्त इत्यर्थः । इत्यादियुक्तिनिः प्रज्ञापिता अपि गते आग्रहं न तत्यजुः । ततः कायोत्सर्गपूर्व स्थविरैस्ते बहिष्कृताः। पर्यटन्तोऽन्यदा राजगृहानिधं पुरं जग्मुः । तत्र च मौर्यवंशसंजूतो बलनको नाम राजा । स च श्रायः । ततस्तेन ते विज्ञाता यथाऽव्यक्तवादिनो निह्नवा इह समायाता गुणशैलचैत्ये तिष्ठन्ति । स श्राजस्तान् प्रतिबोधयितुं निजैर्ववाऽऽनाययत् । ततो नूमान् सेवकानित्यादिशत्---"कटमर्दैन सर्वानप्यमन्मर्दयत" इति कृत्रिमा रुषं दर्शयन् । || स्माह । कटाधःस्था जना दिपैर्मय॑न्त इति विपान् कटाँश्च राजपुरुषा श्रानिन्यिरे । तान् वीदय मुनयो || जीता इति नूपतिमूचिरे-“हे महीपते ! श्राघोऽपि त्वं कश्रमस्मान् साधून हंसि ? " । नृपेणोक्तं-11 “यूयं तस्करा हेरिका वा को वो वेत्ति ?” इति नृपेण प्रोक्ते ते प्रोचिरे–“राजन् ! नूनं वयं साधवो | नान्ये” । नूपोऽवादीत्-"नवन्मते सर्वमपि वस्त्वव्यक्तं, तस्मात्को युष्मान सत्यान् साधून वेत्ति ? कथं च युष्माभिः कथ्यते युष्मन्मतेऽहमपि श्रायोऽन्यो वाऽस्मि ? तत्कथं यूयं मां श्रावकं ब्रूथ ? स्वम-18| ॥१७॥ तहानिप्रसङ्गात् अव्यक्तवादेन परस्परमवन्दमानानां युष्माकं । अथ चेत्प्रतिपद्यते व्यवहारनयस्तदा । %A RE-% ___JainEducation international 2010 For Private Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy