Book Title: Updesh Prasad Part_3
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 462
________________ उपदेशप्रा. त्रिषष्ट्यधिकद्विशततमं २६३ व्याख्यानम् ॥ अथानिह्नवाख्यपञ्चमाचारमाह॥२१॥ श्रुतादरप्रदातॄणां गुरूणां च श्रुतादीनाम् । अनिह्नवोऽयमाचारः पञ्चमः श्रीजिनैः स्तुतः ॥ १॥ स्पष्टः । नवरं गुरूणामनिह्नवो नापलपनं यस्य सकाशेऽधीतं स एवाप्रसिद्धोऽपि जातिश्रुतादिहीनोऽपि गुरुतया वाच्यः, न तु स्वस्य गौरवं पन्यकशिष्यवत्कर्तव्यं, गुरुवहुमानं कार्य, न तु तद्दोपग्रह-13 होणं, अजस्रं गुरुतः शङ्कनीयं, न तु निःशङ्कत्वं विधेयं । मातङ्गस्त्रीस्पर्शनचिन्तने गुरुनिस्तवृत्तान्ते झाते | श्रीश्रामनृपः स्वचेतसीति दध्यौ-"अहो ! मदयोग्यत्वं गुरुनितिं, इदानीं मुखं कथं दर्शयिष्येऽहं ?"||31 ततस्तत्पापत्यागार्थ तप्तलोहपुत्रिकास्पर्शकरणोद्यतं तं नृपं श्रीगुरुः श्लोकान् प्रेष्यावोधयत् । अयं । दृष्टान्तः प्राग्विस्तरेण लिखितोऽस्ति । अथवा कुमारपालः शुष्कघृतपूरचर्वणसमये मांसजदाणस्वाद। सस्मार, क्षणेन प्राप्तोपयोगो दध्यौ-"अहो ! एतदयोग्यचिन्तनं यदा गुरुहास्यति तदा मजीवित धिक्" । ततः स्वदंष्ट्रापातनोद्यतो नृपः सचिवैः श्राद्धैः शिक्षितः । ततो गुरुदत्तप्रायश्चित्तपदे घृतपूरव-| कारं चतुर्दशाधिकैकसहस्रमितस्तम्नैर्युतं प्रासादं नृपोऽकारयत् । इत्यादिकं श्रुत्वा गुर्वाद्यपलापस्य महादोपत्वं ज्ञेयं । लोकेऽप्युक्तं एकादरप्रदातारं यो गुरुं नानिमन्यते । श्वानयोनिशतं गत्वा चाएमालेप्वजिजायते ॥ १॥ तथा श्रुतादीनामपलापो न कार्यः यत्पार्चे याववृतमधीतं तावदेव वक्तव्यं, न त्वधिकमूनं वा, मृपा x ॥१ ॥ _JainEducation International 2010 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512