Book Title: Updesh Prasad Part_3
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 460
________________ AREL ॥२१॥ % उपदेशप्रा.श्रित्य युक्तं नवतामन्योऽन्यवन्दनादिकं । यतभ्उद्मस्थानां सर्वा प्रवृत्तिर्व्यवहारतः स्यात् , तच्छेदे संज. १० तीर्थस्याप्युवेदः प्रसज्यते । सर्वज्ञा अपि व्यवहारमार्ग नोच्छेदयन्ति । यमुक्तं महानाष्ये श्रीजिनजगणिपादैः संववहारोऽवि बली जमसुखं पि गहियं सुयविहीए। कोवेइ न सवन वदर य कया उनमत्वं ॥१॥ । न कोपयति नाप्रमाणीकरोति सर्वज्ञः, न परिहरति नुक्त इत्यर्थः । इत्यादियुक्तिनिः प्रज्ञापिता अपि गते आग्रहं न तत्यजुः । ततः कायोत्सर्गपूर्व स्थविरैस्ते बहिष्कृताः। पर्यटन्तोऽन्यदा राजगृहानिधं पुरं जग्मुः । तत्र च मौर्यवंशसंजूतो बलनको नाम राजा । स च श्रायः । ततस्तेन ते विज्ञाता यथाऽव्यक्तवादिनो निह्नवा इह समायाता गुणशैलचैत्ये तिष्ठन्ति । स श्राजस्तान् प्रतिबोधयितुं निजैर्ववाऽऽनाययत् । ततो नूमान् सेवकानित्यादिशत्---"कटमर्दैन सर्वानप्यमन्मर्दयत" इति कृत्रिमा रुषं दर्शयन् । || स्माह । कटाधःस्था जना दिपैर्मय॑न्त इति विपान् कटाँश्च राजपुरुषा श्रानिन्यिरे । तान् वीदय मुनयो || जीता इति नूपतिमूचिरे-“हे महीपते ! श्राघोऽपि त्वं कश्रमस्मान् साधून हंसि ? " । नृपेणोक्तं-11 “यूयं तस्करा हेरिका वा को वो वेत्ति ?” इति नृपेण प्रोक्ते ते प्रोचिरे–“राजन् ! नूनं वयं साधवो | नान्ये” । नूपोऽवादीत्-"नवन्मते सर्वमपि वस्त्वव्यक्तं, तस्मात्को युष्मान सत्यान् साधून वेत्ति ? कथं च युष्माभिः कथ्यते युष्मन्मतेऽहमपि श्रायोऽन्यो वाऽस्मि ? तत्कथं यूयं मां श्रावकं ब्रूथ ? स्वम-18| ॥१७॥ तहानिप्रसङ्गात् अव्यक्तवादेन परस्परमवन्दमानानां युष्माकं । अथ चेत्प्रतिपद्यते व्यवहारनयस्तदा । %A RE-% ___JainEducation international 2010 For Private Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512