SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ % जहा-बदुरया १ जीवपएसिया २ अबश्त्ता ३ सामुन्श्या ४ दोकिरिया ५ तेरासिया ६ अवच्यिा । एएसि णं सत्तन्ह पवयणनिन्हगाणं सत्त धम्मायरिया होत्या, तं जहा-जमाली १ तीसगुत्ते । आसाढे ३ आसमित्ते ४ गंगए ५ उलए ६ गोधमाहिले ७ इत्यादिना अमी सप्त निहवाः सूत्रे सूचामा- त्रेण सूचिताः। तन्मध्ये तृतीयनिह्नवस्तु योगक्रियावहनानन्तरं मिथ्यात्वोदयेनोत्पन्नः, इत्थमनेकस्थानेषु । * साधुप्रधानं तपो वर्णितं दृश्यते, अहो ! तदपलपनं यः करोति तस्य धार्थमनाकलनीयं, यत्प्रत्यहं सूत्र विरु जापते, तदा त्ववक्तव्यवादिचरित्रं व्यर्थतां प्राप्नोति सूत्रे सूचितमपि, तच्चेदं श्लोकोक्तशातं संप्र-2 ४दायागत-श्वेताम्बिकानाम्न्यां पुर्या पोलाससंज्ञके वने सगला आर्यापाढसूरयः समवासार्षुः । तेषामाग-3 है मपाठिनो बहवः शिष्या श्रागाढयोगवहनं प्रतिपन्नाः क्रियारताश्च वजूवुः । तथाविधकर्मोदयात्सूरयस्त व दिने हृदयशूलेन कालं कृत्वा सौधर्मदेवलोके नलिनीगुटमविमाने देवत्वेनोत्पन्नाः । न च विज्ञाताः| केनापि गन्नमध्ये । ततोऽवधिज्ञानोपयोगात्तान् संयतानागाढयोगं प्रपन्नान् विज्ञाय साध्वनुकम्पया समागत्य तदेव शरीरमधिष्ठायोत्थाप्य प्रोक्तास्तेन साधवः-"वैरात्रिककालं गृहीत"। उत्तराध्ययने २६ उक्तं कालग्रहणं योगविधियोग्यानुष्ठानं पोरसीए चउमाए वंदित्ताण तळ गुरुं । पमिक्कमित्ता काखस्स कावं तु पमिलेहए ॥१॥ अत्र प्रानातिककालग्रहणं स्थापितं । तम्मेव य नरकत्ते गयणं चचनागसावसेसम्मि । वेरत्तिनं पि काखं पमिखेहित्ता मुणी कुब्जा ॥२॥ 25A534343 ___ JainEducation international 2010- 0 9 For Private Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy