SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ " उपदेशप्रा. ॥१६॥ +-04- सकस अत्र वैरात्रिककालग्रहणं निगदितं । इत्यादिसूत्रानुसारेण तद्देववचसा साधुनिः कृतं, तथैव श्रुतस्यो- संज. १० देशसमुद्देशानुशास्तदग्रतः कृताः। एवं दिव्यप्रत्नावतस्तेन देवेन तेषां साधूनां कावनङ्गादिविघ्नं रहता शीघ्रमेव निस्तारिता योगाः । ततस्तेन तबरीरं मुक्त्वा दिवं गन्नता प्रोक्ताः साधवः यथा-"क्षमणीय है। नदन्तैः यदसंयतेन सता मयाऽऽत्मनो वन्दनादि कारिताश्चारित्रिणो यूयं, अहं ह्यमुकदिने कालं कृत्वा । दिवं गतः, युष्मदनुकम्पयात्रागतः, निस्तारिताश्च लवतां योगाः” इत्याद्युक्त्या दायित्वा स्वस्थानं गतः।। ततस्ते साधवस्तष्पुः परिष्ठाप्य चिन्तयन्ति-"अहो ! अविरतो बहुकालं वन्दितः, तदित्यमन्यत्रापि शङ्कां को जानाति ? कोऽपि संयतः कोऽप्यसंयतो देवः इति, ततोऽवन्दनमेव श्रेयः, अन्यथा ह्यसंयतवन्दनं मृषावादश्च स्यात्" । इत्थं तथाविधगुरुकर्मोदयात्ते मिथ्यापरिणतमतयः साधवोऽव्यक्तवादं प्रतिपन्नाः परस्परं न वन्दन्ते । ततः स्थविरैस्तेऽनिहिताः-"यदि परस्मिन् सर्वत्र जवतां संदेहस्तर्हि येनोक्तं ।।। देवोऽहमिति तत्रापि जवतां कथं न संदेहः ? किं स देवो वाऽदेवो वेति । अथ तेन स्वयमेव कथितमहं । देव (इति ) तथा देवरूपं प्रत्यदत एव दृष्टं, न तत्र संदेहः, हन्त यद्येवं तर्हि य एवं कथयन्ति वयं साधवः (इति ) तथा साधुरूपं प्रत्यक्त एव दृश्यते, तेषु कः साधुत्वसंदेहः ? येन परस्परं यूयं न वन्दध्वे ?। न च साधुवाक्याद्देववचनं सत्यमिति शक्यते वक्तुं, देववाक्यं क्रीमाद्यर्थमन्यथाऽपि संजाव्यते, न तु साधुवचनं, तघिरतत्वात्तेपामिति । किंच यदि प्रत्यदेष्वपि यतिषु जवतां शङ्का तर्हि परो ॥१६॥ क्षेषु जीवादिषु सुतरामसौ प्रामोति, तथा च यतिरूपे प्राणिनि साधुत्वं भवेन्न वेति संदिग्धमेव, प्रति-13 -------+- - SEEDSAUGADERS - -- -- Jain Education International 2017 For Private & Personal use only www.jainelibrary.org -
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy