SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. नायासेनापि असोयाध्ययनस्याक्षरमात्रमपि नायाति । ततो गुरुन् पप्रष्ठ-"एतन्नायाति" । गुरुणा- संज. १० नाणि-“हे मुने ! त्वमाचाम्सं तपः कुर्वन् मा रुष मा तुष इति रागषनिग्रहगर्न पदं समुद्घोषय" 119 है तेनोक्तं-"अन्यपाठः स्तं। तं बाढं घोषयति तदपि मुखे नायाति, अस्पष्टवर्णोच्चारणेन सोका है हसन्ति स्म, स क्षमा विनति, प्रत्युत स्वकर्मैव निन्दति-"अरे जीव ! मा रुष मा तुषेति" सर्वसिधासान्तसारं तदेव पठतो लोकैर्मासतुसनाम दत्तं । श्रात्मनिन्दां विदधानस्याचाम्खं कुर्वतो बादश वर्षाणि * व्यतीतानि, ततस्तत्पदं घोषयन् शुजध्यानेन रूपकश्रेण्यारूढः सकवाखोकालोकप्रकाशकमचलं केवलका नमवाप । ततो देवैः केवलमहिमा चक्रे । ततो मह्यां विहृत्य जूरिशो जन्यान् प्रतिबोध्य मासतुसकेवटी अनन्तचतुष्कमयं शाश्वतं स्थानमवाप ॥ इत्थं मासतुसः साधु वनाक्षिप्तपातकः । केवलज्ञानमासाद्य प्रपेदे शाश्वतं पदम् ॥ १॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावष्टाद शस्तम्ले एकपश्यधिकदिशततम २६१ व्याख्यानम् ॥ द्विषष्ट्यधिकदिशततमं श्६५ व्याख्यानम् ॥ श्रथ योगोषहन स्थिरीकरणार्थ दृष्टान्तमाह ॥१५॥ नलिनीगुरमत एत्याचार्यजीवः सुरोत्तमः। योगवाहिस्व शिष्याणां क्रियास्वविघ्नमातनोत् ॥१॥ स्पष्टः। नवरं स्थानाङ्गसूत्रे-समणस्स लगवढे महावीरस्स तित्यंसि सत्त पबयणनिन्हगा पन्नत्ता, तं - - Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy