________________
उपदेशप्रा.
नायासेनापि असोयाध्ययनस्याक्षरमात्रमपि नायाति । ततो गुरुन् पप्रष्ठ-"एतन्नायाति" । गुरुणा- संज. १०
नाणि-“हे मुने ! त्वमाचाम्सं तपः कुर्वन् मा रुष मा तुष इति रागषनिग्रहगर्न पदं समुद्घोषय" 119 है तेनोक्तं-"अन्यपाठः स्तं। तं बाढं घोषयति तदपि मुखे नायाति, अस्पष्टवर्णोच्चारणेन सोका है
हसन्ति स्म, स क्षमा विनति, प्रत्युत स्वकर्मैव निन्दति-"अरे जीव ! मा रुष मा तुषेति" सर्वसिधासान्तसारं तदेव पठतो लोकैर्मासतुसनाम दत्तं । श्रात्मनिन्दां विदधानस्याचाम्खं कुर्वतो बादश वर्षाणि * व्यतीतानि, ततस्तत्पदं घोषयन् शुजध्यानेन रूपकश्रेण्यारूढः सकवाखोकालोकप्रकाशकमचलं केवलका
नमवाप । ततो देवैः केवलमहिमा चक्रे । ततो मह्यां विहृत्य जूरिशो जन्यान् प्रतिबोध्य मासतुसकेवटी अनन्तचतुष्कमयं शाश्वतं स्थानमवाप ॥ इत्थं मासतुसः साधु वनाक्षिप्तपातकः । केवलज्ञानमासाद्य प्रपेदे शाश्वतं पदम् ॥ १॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावष्टाद
शस्तम्ले एकपश्यधिकदिशततम २६१ व्याख्यानम् ॥ द्विषष्ट्यधिकदिशततमं श्६५ व्याख्यानम् ॥ श्रथ योगोषहन स्थिरीकरणार्थ दृष्टान्तमाह
॥१५॥ नलिनीगुरमत एत्याचार्यजीवः सुरोत्तमः। योगवाहिस्व शिष्याणां क्रियास्वविघ्नमातनोत् ॥१॥ स्पष्टः। नवरं स्थानाङ्गसूत्रे-समणस्स लगवढे महावीरस्स तित्यंसि सत्त पबयणनिन्हगा पन्नत्ता, तं
-
-
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org