________________
स
CRENC4-4
-
* सरैर्मयाऽवकाशो खब्धः, तो निर्गत्य स्वेप्सितं साधयामि” इति विचिन्त्य सूरिर्वसतितो वहिर्गतः,
एकाकी नगरान्निर्गवन् कौमुदीमहोत्सवे एक स्तम्भं ददर्श, कपंनूतं ! जनैगीयमानं नानाविधपणैर्जूषितं । महोत्सवे समाप्ते पुनस्तं स्तम्नं विगतशोनं काकादिनिनिषेवितं ददर्श । ततः सूरिरचिन्तयत्-"असौ स्तम्लो यदा जनैः पूजितः परिवृतश्चासीत्तदाऽत्यन्तं शोजागृहमासीत् , इदानीं तु कामपि । शोजां न बनते । ननु परिदसमन्वितस्यैव शोजा नवेत् , नान्यथा, तर्हि धिग्मां, परिकरतो जिनधर्म-13
तश्च परिचष्टः स्वैरं विहमिछामि" । इत्यादि विचिन्त्य पुनः स्ववसतौ समागतः स्वमनसैवालोचनां। * जग्राह, परं मुश्चिन्तितेन ज्ञानावरणीयकर्म वचं, तदवस्थितमेव वजूव । पुनर्निर्मलं चारित्रं प्रपाख्य
स्वायुःपर्यन्तेऽनशनेन मृत्वा स्वर्गे गतः । ततश्चान्नीरसुतो जातः, क्रमाद्यौवने पित्रा कन्यां परिणायितः, 8 क्रमात्तस्याः सुता जाता, साऽत्यन्तरूपलावण्या वजूव । अन्यदाऽनेक आजीरा घृतजाजनैः शकटानि । नृत्वा विक्रेतुं ग्रामान्तरं प्रतस्थिरे, तदा सोऽप्याजीरः शकटं नृत्वा स्वपुत्रिकां खेटकत्वेन संस्थाप्य तै:P सार्ध चलितः। इतश्चान्ये शाकटिकाः कन्यां वीक्ष्य व्यामोहिता व्यग्रमानसा जन्मार्गे शकटानि वायामासुः, ततो नग्नान्यनांसि । तत्स्वरूपं ज्ञात्वातजनकश्चिन्तयामास-"धिक् संसारस्वरूपं, जीवा असारे ।
स्वाशरारं स्वाहतसाधननिरपेदाः कामिनो मुह्यन्ति" इत्यशुच्यादिनावनयोत्पन्नवै-12 राग्यो जातः । ततो घृतादि विक्रीय निजग्रामे समागत्य स्वां पुहितरमुघाह्य सद्गुरुपादमूले दीदामुपाददे । क्रमेणावश्यकादियोगोषहनं विधायोत्तराध्ययनयोगं वहता तेनाध्ययनत्रयं पवितं पूर्वोपार्जितकर्मोदये।
+
+
For Private & Personal Use Only
__JainEducation International 2010
www.jainelibrary.org