SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ क + ॥१४॥ उपदेशप्रा. एकषष्ट्यधिकदिशततमं श्६१ व्याख्यानम् ॥ खंग. १० श्रथ योगवहुमानमाहयोगक्रियां विना साधुः सूत्रं पठेन्न पाठयेत् । मुष्कर्माणि विलीयन्ते श्रुत ( वाग् ) देवी वरदा सदा ॥ १॥ | अत्रार्थे संबन्धश्चायं-पाटलिपुरे घौ बान्धवौ व्यवहारिणावभूतां । अन्यदा गुरुसमीपे धर्मोपदेशं | शुश्रुवतुः, यथा-"धम्मो मंगलमुकि अहिंसा संजमो तवो । देवा वि तं नमसंति जस्स धम्मे सया । मणो ॥१॥” इत्यादिदेशनां श्रुत्वा चारित्रमङ्गीचक्रतुः । तत्रैको ज्राता श्योपशमवशाद्बहुश्रुतो . जातः, गुरुनियोग्यो विज्ञाय सूरिपदे स्थापितः । स पञ्चशतीयतिपतिः सर्वेषां वाचनां ददाति । संशये 5 सति पुनः पुनस्ते प्रश्नं कुर्वन्ति, रात्रावपि प्रमिलावकाशं न खनते, ततो ज्ञानावरणीयकर्मोदयादेवं चि-18 दन्तयति-"धिमां शास्त्रपारगं, यतोऽहं दणमपि रतिं न प्राप्नोमि, धन्यो मे घ्राता निश्चिन्तस्तिष्ठति, * यतः-"मूर्खत्वं हि सखे ममापि रुचितं तस्मिन् यदष्टौ गुणा, निश्चिन्तो १ बहुजोजनो ५ ऽत्रपमना ७३ नदिवा शायकः । । कार्याकार्यविचारणान्धबधिरो ५ मानापमाने समः ६, प्रायेणामयवजितो Amer दृढवपु ७ मूर्खः सुखं जीवति ॥ १॥” इत्यादि, "श्रतोऽहं वेशं जहामि” इति जावयन्नास्ते । अन्यदा मुनयो विहारमिमाहारग्रहणादिकार्येषु गताः, ततः सूरिश्चिन्तयति-"अहो ! बहुनिर्वा-5 + _JainEducation International 2010_00 For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy