________________
4-%---
---+
इतिवचनादावश्यकश्रुतमवश्यं विधिना वाच्यं पठनीयं च, कारणे तु षड्जीवनिकायाध्ययनपउनेऽपि न दोपः इति चूर्णिवाक्यं । अथवा-"जे णं केई न इबिजा एवं निरंतणं अविणवहाणेणं चेव |पंचमंगलाइसुश्रनाणमहिलेवा बजावयमाणस्स वा अणुन्नं पावई से णं न नविता पि श्रधम्मे जाव गुरु से णं आसाइजा अश्आणागयवट्टमाणे तित्थयरे साइजा सुअनाणं आसाइजा जाव अपंतसंसारसागरमाहिममाणस्स जाव सुचिरं निरंतणा" इत्यादिमहानिशीथालापकतः सर्वत्रोपधानस्वरूपं ज्ञेयं । सम्प्रति तु अव्यक्षेत्रकालाद्यपेक्ष्या खाजालानं विनाव्याचरणयोपधानतपो विनाऽपि सूत्रपागदि कार्यमाणं ( क्रियमाणं ) दृश्यते । आचरणा च जिनाशासमानैव, यतो जाये
असढाइन्नणऽवऊ गीअत्य अवारिश्रति मनत्था।आयरणाऽवि हुआण त्ति वयणजे सुबहु मन्नंति ॥१॥ परं येन पञ्चमङ्गलाद्यधीतानि तेनावश्यमुपधानानि यथाशक्ति तपसा वहनीयानि, गुर्वजावे दक्षश्राजैन स्थापनागुरुसमीपे सर्वोपधानविधिः कार्यः, परमावस्यादिकं न कार्य इति हीरप्रश्ने, बहुगृहकृत्यादिवैयग्र्येण प्रमादादिना च य उपधानं नोपहन्ते तेषां नमस्कारगुणनदेववन्दनेर्यापथिकीप्रतिक्रमणादि | जन्ममध्ये कदापि न शुध्यतीति जवान्तरे तेषां तहानोऽपि मुःसंजव इति ॥ श्राझैः षमुपधानानि क्रियाविशुटिकामुकैः । आराध्यानि यतः सौख्यं सर्वत्र प्राप्नुवन्त्यथ ॥१॥
॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावष्टाद
शस्तम्ने षष्टयुत्तरविशततमं २६० व्याख्यानम् ॥
ASORRC-40494
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org