SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ 4-%--- ---+ इतिवचनादावश्यकश्रुतमवश्यं विधिना वाच्यं पठनीयं च, कारणे तु षड्जीवनिकायाध्ययनपउनेऽपि न दोपः इति चूर्णिवाक्यं । अथवा-"जे णं केई न इबिजा एवं निरंतणं अविणवहाणेणं चेव |पंचमंगलाइसुश्रनाणमहिलेवा बजावयमाणस्स वा अणुन्नं पावई से णं न नविता पि श्रधम्मे जाव गुरु से णं आसाइजा अश्आणागयवट्टमाणे तित्थयरे साइजा सुअनाणं आसाइजा जाव अपंतसंसारसागरमाहिममाणस्स जाव सुचिरं निरंतणा" इत्यादिमहानिशीथालापकतः सर्वत्रोपधानस्वरूपं ज्ञेयं । सम्प्रति तु अव्यक्षेत्रकालाद्यपेक्ष्या खाजालानं विनाव्याचरणयोपधानतपो विनाऽपि सूत्रपागदि कार्यमाणं ( क्रियमाणं ) दृश्यते । आचरणा च जिनाशासमानैव, यतो जाये असढाइन्नणऽवऊ गीअत्य अवारिश्रति मनत्था।आयरणाऽवि हुआण त्ति वयणजे सुबहु मन्नंति ॥१॥ परं येन पञ्चमङ्गलाद्यधीतानि तेनावश्यमुपधानानि यथाशक्ति तपसा वहनीयानि, गुर्वजावे दक्षश्राजैन स्थापनागुरुसमीपे सर्वोपधानविधिः कार्यः, परमावस्यादिकं न कार्य इति हीरप्रश्ने, बहुगृहकृत्यादिवैयग्र्येण प्रमादादिना च य उपधानं नोपहन्ते तेषां नमस्कारगुणनदेववन्दनेर्यापथिकीप्रतिक्रमणादि | जन्ममध्ये कदापि न शुध्यतीति जवान्तरे तेषां तहानोऽपि मुःसंजव इति ॥ श्राझैः षमुपधानानि क्रियाविशुटिकामुकैः । आराध्यानि यतः सौख्यं सर्वत्र प्राप्नुवन्त्यथ ॥१॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावष्टाद शस्तम्ने षष्टयुत्तरविशततमं २६० व्याख्यानम् ॥ ASORRC-40494 Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy