________________
उपदेशप्रा.
स्तन.
%+5+
ध्यायमध्ये न पठनीयमिति । अपि च निशीथसूत्रे श्रावकान् प्रति वाघनादायकसाधुन्यः प्राय-11 कश्चित्तं प्रोक्तमस्ति, यतः-"जे जिस्कू अमनस्यियं वा गारस्थितं वा वाएइ वायंतं वा साइका
तस्स णं चाउम्मासियं पायश्चित्तं हवई त्ति” । अत्राह परः-ननु योगविधिना श्रुतपठनं तहि । महाकालोझङ्घनं स्यात्, धन्यानगारस्तु अल्पकालेनैवैकादशाङ्गाध्ययनं चकार, योगवहनेनैव श्रुतपाठः कार्य इति पाउस्तु कहपनाकृतः समापतति । अत्र प्रतिविधानं हे सिद्धान्तपरमार्थाज्ञ श्रीजिनैः सिद्धान्ते पञ्च व्यवहाराः प्रोक्ताः सन्ति, यदा यो व्यवहारः प्रवर्तते तदा तेन प्रवर्ति-18 तव्यं, अन्यथाऽऽज्ञानङ्गः स्यात् , तस्माइन्यप्रमुखा आगमव्यवहारिणः, तेषां तुलनाऽधुना न कार्या । अधुना जितव्यवहार एव मुख्योऽस्ति, अधुना श्रुतकेवठ्यादीनामनावादिति । अपि च श्रीनेमिजिनेन गजसुकुमाख प्रति दीदाद्यदिन एवैकाकिविहारप्रतिमाकरणाशा लाजं वीदय दत्ता, अत्रानुक्रमाधिकक्रियानिर्गुणप्रवर्धनं विचार्य तैयुक्तिः क्रियते तन्न योग्यं । अथान्यथा वा परः प्राहस्त्रे श्रावकाः “सुत्रपरिग्गहिया” इत्थं प्रोक्ताः सन्ति, अतः श्रुतपउन योग्यं । गुरुराह-श्रत्र सूत्रमा-2 वश्यकषट्करूपं शेयं, तदप्युपधानविधिपूर्वकं पठति, यस्मान्नन्दीसूत्रे "सुअपरिग्गहिया” इत्युक्त्वाऽनन्तरं "तवोवहाणाई" एतत्पदं निगदितं, । पुनः परः प्राह-तर्हि श्रावश्यकसूत्रपठनं कथं न निषिध्यते?" । गुरुराह-अत्रार्थेऽनुयोगधारवचनं चेदं, यतः
॥२१३॥ | समणेण सावरण वाऽवस्स काय हव जम्हा । अंतो अहोनिसिस्स य तम्हा श्रावस्सयं नाम ॥१॥
+
+ EX
Jain Education International 2010
For Private & Personal Use Only
www.jainelibrary.org