________________
Jain Education International 2010_05
| श्रुतार्थिनः संयमं स्वीकुर्वन्तीति । अथवा योगवादिसाधुं विना ये श्रुतं पठन्ति तेषां तीर्थंकरादसं लगति । यतः प्रश्नव्याकरणे उक्तं - " तं सच्चं जगवं तित्थगर सुजा सिचं दसविहं चउदसपुची हिं पाहुडत्थवेवं महरिसीण य समयप्पदिनं देविंदनरिंदे जासीयत्थं" । चत्र पाठे प्रकटमरिहन्तेन साधुज्यो दत्तं श्रुतं सर्वदेवतामनुष्याणां श्रर्थतः समर्पितं चेति । तथा श्रुतपठनं यो वाञ्छति स प्राग्व्याकरणोकनेदानां ज्ञानं करोति । यतः प्रश्नव्याकरणे उक्तं - " अह केरिसं पुण सचं तु जासियवं जं तं दबेहिं पखावेहिं०" इत्यादिपाठमध्ये इत्थं प्रोक्तं-नाम १ श्रख्यात २ उपसर्ग ३ निपात ४ तचित ५ समास ६ सन्धि ७ पद हेतु ए यौगिक १० उणादि ११ क्रियाविधान १२ धातु १३ स्वर १४ विनक्ति १५ वर्ष १६ एतन्मितान् नेदान् यो जानाति स एव सत्यवाक्कथको नान्यः इति । यघा विगय ( विकृति ) प्रतिबद्धाः श्रुतपठनेऽयोग्याः । यतः स्थानाङ्गे - " तर्ज अ वायणिका पत्ता, तं जहा - श्रविणीए विगइप बिछे अविसिय पाहुने त कप्पंति वायइत्तए विपीए श्रविगयप बिछे विसियपाहुरे” इति । अथवाऽष्टाविंशत्यस्वाध्यायकालमध्ये साधुसाध्वीनां श्रुतपठनं निषिद्धं तत्र न श्राग्रहणं । यतः स्थानाङ्गे यथा "नो कप्पड़ निग्गंथाण वा निग्गंथी वा चलहिं महापरिवेहिं सनायं करित्तए, तं जहा - | आसाढ परिवए इंदमहापविए कत्तियपविए सुगिम्हपमिवए । नो कप्पइ हिग्गंथाण वा निग्गंधीय वा चलहिं संज्ञाहिं सप्रायं करित्तए तं जहा -- पढमाए पछिमाए मनसे अरते” १० स्थानके दस विदे तखिरिक असनाइए प० दसविहे उरालिए असजाइए" इत्यादि सर्व ज्ञात्वा श्रुतं साधूनामेवास्वा
For Private & Personal Use Only
www.jainelibrary.org