________________
6 S
5%
उपदेशप्रा.
साहित्तए०"। अत्र सूत्रालापके साधव एव बादशाङ्गीधराः प्रोक्ताः,न तु श्राधाः इति । तथा पञ्चमाने
स्तन.१० "तत्थ णं तुंगियानयरीए वहवे समणोवासगा परिवसंति अड्डा जाव अपरिजूश्रा अनिगयजीवा जिग्गंथे पावयणे हिस्संकिया लक्षा गहिअ अवंगुवारा चित्तंतेऽजर परघरपवेसा" इत्यादि श्रामवर्णनं उपासकोपपतिस्थानाङ्गप्रमुखतो ज्ञेयं, परं सर्वत्र लघवा इति प्रोक्ताः, न चैकस्मिन्नपि सूत्रे - खसुत्ता इति नदिताः, परं सर्वत्र निग्रन्थप्रवचनं सम्यगुक्तं, न तु श्राधसत्कं । अपि च श्रायाः सूत्रपठनमनोरथमपि न कुर्वन्ति, यतः स्थानाङ्गे-"तिहिं गणेहिं समणेहि समणे निग्गंथे महाणिकरे । महापऊवसाणे नवर-कया णं अहं अप्पं वा बहुं वा सुझं अहि किस्सामि ? कया णं अहं एकाविहार पमिमं जवसंपत्तिाणं विहरिस्सामि ? कया णं अहं अपश्चिममारणंतिअसलेहणा? तिहिं गणेहि समणोवासए महाणिकरे महापऊवसाणे नवर, तं जहा-कया णं अहं अप्पं वा बहुं वा परिग्गरं पा चस्सामि ? कया णं अहं मुझे जवित्ता आगाराअणगारिश्र पवइस्सामि ? कया णं अहं अपछिम| मारणंतिअं संदेहणासिए नत्तपाणपमिश्राइकए पावगमं कालमणवक्खमाणे विहरिस्सामि ? एवं समणसा सवयसा सकायसा पमिजागरमाणे समणोवासए महाणिकरे महापजवसाणे लव” इति ।
॥११॥ अथवा सुगमांगश्रुते नवमाध्ययने
गिहे दीवमपासंता पुरीसादाणिया नरा । ते वीरा बंधणुम्मुक्का नावकखंति जीविकं ॥१॥ गृहस्थावासे दीपो जावश्रुतज्ञानं तं प्रति अपश्यन्तो वीरपुरुषा असंयमजीवितं न स्पृहयन्ति, अतः
EC
EA SSSS
Jain Education International 2010_01
For Private & Personal use only
www.jainelibrary.org