SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ वाईवएजा, तंजहा-अणिदाण्याए दिसिंपन्नयाए जोगवाहिआए" इति । तथा १० स्थाने-"दसहिं । गणेहिं जीवा श्रागमेसिनद्दगत्ताए कम्मं पकरेंति, तं जहा-अणिदाण्याए दिछीसंपन्नयाए जोगवाहियत्ताए खंतिखमणयाए" इत्यादि शेयं । यघा सर्वयोगवहन विधिरहस्यबीजभूतानुयोगघारे-"नाणं | पंचविहं पन्नत्तं, तं जहा-श्राजिणिबोहियनाणं जाव केवलनाणं, तत्य चत्तारि नाणाई उप्पाई व्वणि-| साई, णो हिस्संति णो समुहिस्सति णो अणुमविअंति, सुअनाणस्स उद्देसो १ समुद्देसो २ अणुन्ना ३ अणुगो ४ पवत्तई" इत्यादि । तथा योगविधिश्च जगवत्यङ्गप्रान्तेऽस्ति । तथा नन्दीसूत्रे श्रुतानामु देशसमुद्देशनकालाः प्रोक्ताः सन्ति, यथाऽऽचाराङ्गे–“से णं अंगघ्याए पढमे अंगे दो सुअखंधा पणबावीसं अजयणा पणसीइ उद्देसणकाला" इत्यादि, अत्र कालशब्देन कालग्रहणविधिर्वक्तव्यः, यस्माउत्तरा-13 ध्ययने २६ चत्वारि कालग्रहणानि सन्ति, तानि योगविधावेवाहा॑णि । अथ श्राघानामुपधानविधि | निषिध्य साधूनां योगविधिं च परित्यज्य श्रुतजणनं सदोपदिशन्ति सर्वेषां, तन्न योग्य तीर्थकराशातनाजायमानत्वात् । तथा श्राघानां सूत्रमाचाराङ्गादि तत्पठनं सूत्रे निषिर्छ । तथाहि सप्तमाङ्गे-कामदेव|श्रायः समवसरणे समागतस्तदा श्रीवीरस्तं रात्र्युन्नवमुपसर्गस्वरूपं सजासमदं स्माह, “तएणं समणे | नगवं महावीरे बहवे समणे निग्गंथे अ निग्गंधी व आमंतेत्ता एवं वयासी-जद ताव अजो समणोवासगा गिहणो गिहमने वसंता दिवमाणुसतिरिरकजोणिए उवसग्गे सम्म सहति० सक्का पुणाई अको समणेहिं णिग्गंथेहिं ज्वालसंगगणिपिगं अहिङमाणेहिं दिबमाणुसतिरिरकजोणिए उवसगे सम्म _JainEducation international 2011 RA For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy