SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. षष्ट्यधिकशिततम ५६० व्याख्यानं ॥ स्तंज. १० अयोपधानवहनाख्यं तुर्याचारमाहउपधानतपस्तावा आवश्यकं पठेद्गृही । योगैश्चाप्तागमान् साधुरित्याचारश्चतुर्थकः॥ १॥ स्पष्टः । नवरं श्रुतार्थिनामुपधानतपो विधाय पठनं, उप समीपेऽधीयते येन तपसा तऽपधानमितिव्युत्पत्तेः, तच्च साधूनामावश्यकादिश्रुताराधनार्थमागाढानागाढयोगरूपं सिद्धान्ताविरोधि स्वस्वसामाचार्य-Tal नुसारेण ज्ञेयं, श्राजानां तु श्रीमहानिशीथाद्यागमोक्तं पञ्चपरमेष्ठिनमस्कारादिसूत्राराधनार्थमुपधानषट्वं प्रती-1 तमेव । साधूनां योगोघहनं विना यथा सिधान्तवाचनादि न शुध्यति तथोपधानतपो विना श्राधाना-21 मपि नमस्कारादिसूत्रनणनगुणनादि न शुध्यति । यदुक्तं श्रीमहानिशीथे अकालाविनयाबहुमानानुपधानाद्यष्टविधज्ञानकुशीलानां मध्येऽनुपधानकुशीलस्य महादोषत्वं । अश्रोपधानवहनं योगविधिं च ।। ये न मन्यन्ते तान् प्रति सूत्रवाक्यानि दर्शयन्ति पूर्वपूज्याः उत्तराध्ययने एकादशेऽध्ययने____वसे गुरुकुले निच्चं, जोगवं उवहाणवं । पियं करे पियं वाई, से सिरकं लडुमरिहति ॥ १॥ . तथा समवायाङ्गे पात्रिंशद्योगसंग्रहमध्ये चतुर्थसङ्ग्रहे "अणस्सिलवहाणे अ" । अत्र केचिBादिष्यन्ति यद्योगा मनोवाक्कायसंबन्धिनस्तेऽत्र ज्ञेयाः । अत्रोत्तरं-यदि योगशब्दस्य मूलार्थापनं || क्रियते तर्हि वहनशब्दस्य कोऽर्थः अविष्यति ? घयोः शब्दयोः समानाधिकरणार्थकरणमेवाई । तथा ॥११॥ स्थानाङ्गे तृतीयस्थाने-"तिहिं गणेहिं संपन्नेऽणगारे अणानं अणवदग्गं दीहमचं चाउरंतसंसारकंतारं ॐ सॐॐॐॐॐ ___JainEducation International 20 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy