Book Title: Updesh Prasad Part_3
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
स
CRENC4-4
-
* सरैर्मयाऽवकाशो खब्धः, तो निर्गत्य स्वेप्सितं साधयामि” इति विचिन्त्य सूरिर्वसतितो वहिर्गतः,
एकाकी नगरान्निर्गवन् कौमुदीमहोत्सवे एक स्तम्भं ददर्श, कपंनूतं ! जनैगीयमानं नानाविधपणैर्जूषितं । महोत्सवे समाप्ते पुनस्तं स्तम्नं विगतशोनं काकादिनिनिषेवितं ददर्श । ततः सूरिरचिन्तयत्-"असौ स्तम्लो यदा जनैः पूजितः परिवृतश्चासीत्तदाऽत्यन्तं शोजागृहमासीत् , इदानीं तु कामपि । शोजां न बनते । ननु परिदसमन्वितस्यैव शोजा नवेत् , नान्यथा, तर्हि धिग्मां, परिकरतो जिनधर्म-13
तश्च परिचष्टः स्वैरं विहमिछामि" । इत्यादि विचिन्त्य पुनः स्ववसतौ समागतः स्वमनसैवालोचनां। * जग्राह, परं मुश्चिन्तितेन ज्ञानावरणीयकर्म वचं, तदवस्थितमेव वजूव । पुनर्निर्मलं चारित्रं प्रपाख्य
स्वायुःपर्यन्तेऽनशनेन मृत्वा स्वर्गे गतः । ततश्चान्नीरसुतो जातः, क्रमाद्यौवने पित्रा कन्यां परिणायितः, 8 क्रमात्तस्याः सुता जाता, साऽत्यन्तरूपलावण्या वजूव । अन्यदाऽनेक आजीरा घृतजाजनैः शकटानि । नृत्वा विक्रेतुं ग्रामान्तरं प्रतस्थिरे, तदा सोऽप्याजीरः शकटं नृत्वा स्वपुत्रिकां खेटकत्वेन संस्थाप्य तै:P सार्ध चलितः। इतश्चान्ये शाकटिकाः कन्यां वीक्ष्य व्यामोहिता व्यग्रमानसा जन्मार्गे शकटानि वायामासुः, ततो नग्नान्यनांसि । तत्स्वरूपं ज्ञात्वातजनकश्चिन्तयामास-"धिक् संसारस्वरूपं, जीवा असारे ।
स्वाशरारं स्वाहतसाधननिरपेदाः कामिनो मुह्यन्ति" इत्यशुच्यादिनावनयोत्पन्नवै-12 राग्यो जातः । ततो घृतादि विक्रीय निजग्रामे समागत्य स्वां पुहितरमुघाह्य सद्गुरुपादमूले दीदामुपाददे । क्रमेणावश्यकादियोगोषहनं विधायोत्तराध्ययनयोगं वहता तेनाध्ययनत्रयं पवितं पूर्वोपार्जितकर्मोदये।
+
+
For Private & Personal Use Only
__JainEducation International 2010
www.jainelibrary.org

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512