Book Title: Updesh Prasad Part_3
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
4-%---
---+
इतिवचनादावश्यकश्रुतमवश्यं विधिना वाच्यं पठनीयं च, कारणे तु षड्जीवनिकायाध्ययनपउनेऽपि न दोपः इति चूर्णिवाक्यं । अथवा-"जे णं केई न इबिजा एवं निरंतणं अविणवहाणेणं चेव |पंचमंगलाइसुश्रनाणमहिलेवा बजावयमाणस्स वा अणुन्नं पावई से णं न नविता पि श्रधम्मे जाव गुरु से णं आसाइजा अश्आणागयवट्टमाणे तित्थयरे साइजा सुअनाणं आसाइजा जाव अपंतसंसारसागरमाहिममाणस्स जाव सुचिरं निरंतणा" इत्यादिमहानिशीथालापकतः सर्वत्रोपधानस्वरूपं ज्ञेयं । सम्प्रति तु अव्यक्षेत्रकालाद्यपेक्ष्या खाजालानं विनाव्याचरणयोपधानतपो विनाऽपि सूत्रपागदि कार्यमाणं ( क्रियमाणं ) दृश्यते । आचरणा च जिनाशासमानैव, यतो जाये
असढाइन्नणऽवऊ गीअत्य अवारिश्रति मनत्था।आयरणाऽवि हुआण त्ति वयणजे सुबहु मन्नंति ॥१॥ परं येन पञ्चमङ्गलाद्यधीतानि तेनावश्यमुपधानानि यथाशक्ति तपसा वहनीयानि, गुर्वजावे दक्षश्राजैन स्थापनागुरुसमीपे सर्वोपधानविधिः कार्यः, परमावस्यादिकं न कार्य इति हीरप्रश्ने, बहुगृहकृत्यादिवैयग्र्येण प्रमादादिना च य उपधानं नोपहन्ते तेषां नमस्कारगुणनदेववन्दनेर्यापथिकीप्रतिक्रमणादि | जन्ममध्ये कदापि न शुध्यतीति जवान्तरे तेषां तहानोऽपि मुःसंजव इति ॥ श्राझैः षमुपधानानि क्रियाविशुटिकामुकैः । आराध्यानि यतः सौख्यं सर्वत्र प्राप्नुवन्त्यथ ॥१॥
॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावष्टाद
शस्तम्ने षष्टयुत्तरविशततमं २६० व्याख्यानम् ॥
ASORRC-40494
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512