Book Title: Updesh Prasad Part_3
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
उपदेशप्रा.
स्तन.
%+5+
ध्यायमध्ये न पठनीयमिति । अपि च निशीथसूत्रे श्रावकान् प्रति वाघनादायकसाधुन्यः प्राय-11 कश्चित्तं प्रोक्तमस्ति, यतः-"जे जिस्कू अमनस्यियं वा गारस्थितं वा वाएइ वायंतं वा साइका
तस्स णं चाउम्मासियं पायश्चित्तं हवई त्ति” । अत्राह परः-ननु योगविधिना श्रुतपठनं तहि । महाकालोझङ्घनं स्यात्, धन्यानगारस्तु अल्पकालेनैवैकादशाङ्गाध्ययनं चकार, योगवहनेनैव श्रुतपाठः कार्य इति पाउस्तु कहपनाकृतः समापतति । अत्र प्रतिविधानं हे सिद्धान्तपरमार्थाज्ञ श्रीजिनैः सिद्धान्ते पञ्च व्यवहाराः प्रोक्ताः सन्ति, यदा यो व्यवहारः प्रवर्तते तदा तेन प्रवर्ति-18 तव्यं, अन्यथाऽऽज्ञानङ्गः स्यात् , तस्माइन्यप्रमुखा आगमव्यवहारिणः, तेषां तुलनाऽधुना न कार्या । अधुना जितव्यवहार एव मुख्योऽस्ति, अधुना श्रुतकेवठ्यादीनामनावादिति । अपि च श्रीनेमिजिनेन गजसुकुमाख प्रति दीदाद्यदिन एवैकाकिविहारप्रतिमाकरणाशा लाजं वीदय दत्ता, अत्रानुक्रमाधिकक्रियानिर्गुणप्रवर्धनं विचार्य तैयुक्तिः क्रियते तन्न योग्यं । अथान्यथा वा परः प्राहस्त्रे श्रावकाः “सुत्रपरिग्गहिया” इत्थं प्रोक्ताः सन्ति, अतः श्रुतपउन योग्यं । गुरुराह-श्रत्र सूत्रमा-2 वश्यकषट्करूपं शेयं, तदप्युपधानविधिपूर्वकं पठति, यस्मान्नन्दीसूत्रे "सुअपरिग्गहिया” इत्युक्त्वाऽनन्तरं "तवोवहाणाई" एतत्पदं निगदितं, । पुनः परः प्राह-तर्हि श्रावश्यकसूत्रपठनं कथं न निषिध्यते?" । गुरुराह-अत्रार्थेऽनुयोगधारवचनं चेदं, यतः
॥२१३॥ | समणेण सावरण वाऽवस्स काय हव जम्हा । अंतो अहोनिसिस्स य तम्हा श्रावस्सयं नाम ॥१॥
+
+ EX
Jain Education International 2010
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512