Book Title: Updesh Prasad Part_3
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 448
________________ उपदेशप्रा. षष्ट्यधिकशिततम ५६० व्याख्यानं ॥ स्तंज. १० अयोपधानवहनाख्यं तुर्याचारमाहउपधानतपस्तावा आवश्यकं पठेद्गृही । योगैश्चाप्तागमान् साधुरित्याचारश्चतुर्थकः॥ १॥ स्पष्टः । नवरं श्रुतार्थिनामुपधानतपो विधाय पठनं, उप समीपेऽधीयते येन तपसा तऽपधानमितिव्युत्पत्तेः, तच्च साधूनामावश्यकादिश्रुताराधनार्थमागाढानागाढयोगरूपं सिद्धान्ताविरोधि स्वस्वसामाचार्य-Tal नुसारेण ज्ञेयं, श्राजानां तु श्रीमहानिशीथाद्यागमोक्तं पञ्चपरमेष्ठिनमस्कारादिसूत्राराधनार्थमुपधानषट्वं प्रती-1 तमेव । साधूनां योगोघहनं विना यथा सिधान्तवाचनादि न शुध्यति तथोपधानतपो विना श्राधाना-21 मपि नमस्कारादिसूत्रनणनगुणनादि न शुध्यति । यदुक्तं श्रीमहानिशीथे अकालाविनयाबहुमानानुपधानाद्यष्टविधज्ञानकुशीलानां मध्येऽनुपधानकुशीलस्य महादोषत्वं । अश्रोपधानवहनं योगविधिं च ।। ये न मन्यन्ते तान् प्रति सूत्रवाक्यानि दर्शयन्ति पूर्वपूज्याः उत्तराध्ययने एकादशेऽध्ययने____वसे गुरुकुले निच्चं, जोगवं उवहाणवं । पियं करे पियं वाई, से सिरकं लडुमरिहति ॥ १॥ . तथा समवायाङ्गे पात्रिंशद्योगसंग्रहमध्ये चतुर्थसङ्ग्रहे "अणस्सिलवहाणे अ" । अत्र केचिBादिष्यन्ति यद्योगा मनोवाक्कायसंबन्धिनस्तेऽत्र ज्ञेयाः । अत्रोत्तरं-यदि योगशब्दस्य मूलार्थापनं || क्रियते तर्हि वहनशब्दस्य कोऽर्थः अविष्यति ? घयोः शब्दयोः समानाधिकरणार्थकरणमेवाई । तथा ॥११॥ स्थानाङ्गे तृतीयस्थाने-"तिहिं गणेहिं संपन्नेऽणगारे अणानं अणवदग्गं दीहमचं चाउरंतसंसारकंतारं ॐ सॐॐॐॐॐ ___JainEducation International 20 For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512