Book Title: Updesh Prasad Part_3
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
MAHARAN
-
सप्त दिनान्यस्वाध्यायः, अथ दारिका जाता तर्हि रक्तोत्कटेति तस्यां जातायामष्टौ दिनान्यस्वाध्यायः, नवमे दिने कटप्यते । तथा हस्तशतान्यन्तरे दारकादीनां दन्तः पतितो यत्र तत्रान्वेष्य यदि न दृष्टस्तदा "दंतहमावणियं करेमि कामस्सग्ग” एकनमस्कारकायोत्सर्ग विधाय तदनु स्वाध्यायः शुध्यति । दन्तं विना शेषेऽङ्गोपाङ्गादिसंबन्धिन्यस्थनि हस्तशतान्यन्तरे पतिते कादश वर्षाणि न कटप्यते स्वाध्यायो | वाचनादिरूपः, अनुप्रेक्षा तु न कदाचनापि प्रतिषिध्यते इति । तथाऽऽओनदत्रात्प्रारज्य स्वातिनक्षत्रं ।
रस्वाध्यायो न स्यात् । नूमिकम्पेऽष्टौ यामान यावदस्वाध्यायः । अग्निपलिवणं यावद| स्वाध्यायः । चन्द्रग्रहणे घादश यामान यावदस्वाध्यायः उत्कृष्टः । सूरग्रहण उत्कृष्टः पोमश प्रहरान || यावदस्वाध्यायकालः। पाक्षिकरात्रावपि स्वाध्यायो न शुध्यति इत्यादि संप्रदायानुसारेणास्वाध्यायस्वरूपमवगम्य पठनीयं । अकाले वाचनादिन्तिः ( कृतैः) अज्ञत्वं प्राप्नोति । अत्रार्थे ज्ञातं चेदं, तथाहि-एकः साधुः प्रादोषिककालग्रहणानन्तरं कालिक श्रुतमतीतामपि तलामजानानः परावर्तयते । ततः सम्यग्दष्टिदेवतया चिन्तितं-"बोधयाम्यमुं, मा जून्मिथ्यादृष्टिदेवताउलमस्य” । ततो मैथितकारिकारूपेण मश्रितनृतमेव घटं मस्तके निधाय तस्यैव साधोरन्तिके गतागतानि कुर्वन्ती "मथितं खच्यते मथितं खन्यते” इति । महता शब्देन पुनः पुनर्घोषयन्ती परित्रमति । ततोऽत्युजितेन साधुना प्रोक्तं-"अहो ! नवत्यास्त-18 ऋविक्रयवेला!"। ततो मथितकारिकयाऽप्यवाचि-"अहो! तवापि स्वाध्यायवेला!" ततो विस्मितः १ यदि उधृतं नस्यादितिज्ञायते । २ मथितं तक्रम् ।
99900
___ JainEducation international 2010EMI
For Private Personal use only
www.jainelibrary.org
12

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512