SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ MAHARAN - सप्त दिनान्यस्वाध्यायः, अथ दारिका जाता तर्हि रक्तोत्कटेति तस्यां जातायामष्टौ दिनान्यस्वाध्यायः, नवमे दिने कटप्यते । तथा हस्तशतान्यन्तरे दारकादीनां दन्तः पतितो यत्र तत्रान्वेष्य यदि न दृष्टस्तदा "दंतहमावणियं करेमि कामस्सग्ग” एकनमस्कारकायोत्सर्ग विधाय तदनु स्वाध्यायः शुध्यति । दन्तं विना शेषेऽङ्गोपाङ्गादिसंबन्धिन्यस्थनि हस्तशतान्यन्तरे पतिते कादश वर्षाणि न कटप्यते स्वाध्यायो | वाचनादिरूपः, अनुप्रेक्षा तु न कदाचनापि प्रतिषिध्यते इति । तथाऽऽओनदत्रात्प्रारज्य स्वातिनक्षत्रं । रस्वाध्यायो न स्यात् । नूमिकम्पेऽष्टौ यामान यावदस्वाध्यायः । अग्निपलिवणं यावद| स्वाध्यायः । चन्द्रग्रहणे घादश यामान यावदस्वाध्यायः उत्कृष्टः । सूरग्रहण उत्कृष्टः पोमश प्रहरान || यावदस्वाध्यायकालः। पाक्षिकरात्रावपि स्वाध्यायो न शुध्यति इत्यादि संप्रदायानुसारेणास्वाध्यायस्वरूपमवगम्य पठनीयं । अकाले वाचनादिन्तिः ( कृतैः) अज्ञत्वं प्राप्नोति । अत्रार्थे ज्ञातं चेदं, तथाहि-एकः साधुः प्रादोषिककालग्रहणानन्तरं कालिक श्रुतमतीतामपि तलामजानानः परावर्तयते । ततः सम्यग्दष्टिदेवतया चिन्तितं-"बोधयाम्यमुं, मा जून्मिथ्यादृष्टिदेवताउलमस्य” । ततो मैथितकारिकारूपेण मश्रितनृतमेव घटं मस्तके निधाय तस्यैव साधोरन्तिके गतागतानि कुर्वन्ती "मथितं खच्यते मथितं खन्यते” इति । महता शब्देन पुनः पुनर्घोषयन्ती परित्रमति । ततोऽत्युजितेन साधुना प्रोक्तं-"अहो ! नवत्यास्त-18 ऋविक्रयवेला!"। ततो मथितकारिकयाऽप्यवाचि-"अहो! तवापि स्वाध्यायवेला!" ततो विस्मितः १ यदि उधृतं नस्यादितिज्ञायते । २ मथितं तक्रम् । 99900 ___ JainEducation international 2010EMI For Private Personal use only www.jainelibrary.org 12
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy