SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥ २॥ मणानन्तरं प्रतिपदं यावत्, तथाऽऽश्विन शुक्ल पञ्चमीदिने मध्याह्नत आरच्य कृष्ण प्रतिपदं यावदस्वाध्यायः, ५ एवं चैत्रशुक्लपञ्चमी मध्याहतः प्रारभ्य प्रतिपदं यावदस्वाध्यायः, द्वितीयायां समुचितः । तथा नृपसेनापत्यादीनां परस्परसङ्ग्रामेऽस्वाध्यायः । तथा रजःपर्वणि यावज्जो नोपशाम्यति तावदस्वाध्यायः । तथा नृपे कालगते यावदन्यो राजा नानिषितो जवति तावदस्वाध्यायः । तथोपाश्रयतः सप्तगृहमध्ये कोऽपि प्रसिद्धनरो मृतस्तदाऽहोरात्रमस्वाध्यायः । तथा कस्मिंश्चिदनाथे हस्तशताच्यन्तरे कालगते तत्क| लेवर उत्पाटिते शुध्यति स्वाध्यायः । महिलारुदितशब्दोऽपि यावत्र्यते तावन्न पठ्यते । तथा तिर्यक्पचेन्द्रियाणां जलजादीनां न विकलेन्द्रियाणां रुधिरे मांसे हड्डे ( स्थनि ) च पतिते क्षेत्रतः पष्टिहस्ताच्यन्तरेऽएककपाते यदि तदएककम जिन्नमद्याप्यस्ति तदा तस्मिन्नुज्जिते स्वाध्यायः कप्यते, यदि तत् | स्फुटितं तदा तिस्रः पौरुषीर्यावदस्वाध्यायः अथ तदकं निन्नं कललविन्दुर्वा मिलग्नस्तदा तत् | पष्टिहस्तेभ्यः परतो बहिनीत्वा तत्स्थाने धौते कप्यते, यावन्मात्रे मक्षिकापादं स्पृशति तावन्मात्रेऽपि Jain Education International 2010_05 एकविन्दौ रुधिरादिविन्दौ वा जूमौ पतितेऽस्वाध्यायः । तथा गवादीनां जरायुर्यावलम्बते तावदस्वाध्यायः, जरायौ पतितेऽपि तदनन्तरं तिस्रः पौरुषीर्यावदस्वाध्यायः, मार्जारादिनिर्मूषकादिव्यापादनेऽ- 8 |होरात्रं सूत्रं नन्द्यादिकं नाध्येतव्यम् । एवं नरसंबन्ध्यपि । नवरं क्षेत्रतः शतहस्तमध्ये मनुष्यावयवेषु सत्सु चर्मरक्तमांसास्थिषु श्रस्वाध्यायः, परं यधुपाश्रयवस्तेरन्तराले मार्गः परिवहति तदा शुध्यति । स्त्रीणां ऋतौ दिनत्रयं यावदस्वाध्यायः, प्रदररोगोदयेऽधिकोऽपि च । तथा यदि प्रसूताया दारको जातस्तदा For Private & Personal Use Only स्तंभ. १० ॥२०॥ www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy