SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ Jain Education International 201 विषत्सायां श्रमणान्वितायां, हियं च गर्दा बहुधा लजेत सः । यः कालमुल्लङ्घय पठेत्रुतादीन्, श्री सागराचार्य इवात्मदर्पात् ॥ १ ॥ ॥ इत्यन्द दिनपरिमितोपदेश संग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ श्रष्टादशस्तम्ने षट्पञ्चाशदधिकद्विशततमै २५६ व्याख्यानम् ॥ सप्तपञ्चाशदधिकद्विशततमं २५७ व्याख्यानम् ॥ अथास्वाध्यायकाले स्वाध्यायं न कुर्यादित्याह अस्वाध्यायक्षणेष्वज्ञाः स्वाध्यायं कुर्वते सदा । यतः क्रिया फलत्येव यथोक्तसमयकृता ॥ १ ॥ स्पष्टः । नवरं श्रस्वाध्यायास्त्वनेकविधाः सन्ति, तत्स्वरूपमावश्यक नियुक्तिवृत्तौ प्रतिक्रमणाध्ययनतश्च प्रवचनसारोवारेऽष्टषष्ट्यधिकद्विशततमधारतो ज्ञेयं, अत्रापि किञ्चिल्लिख्यते - यदा सूक्ष्मरजो व्योम्नो यावत्कालं पतति तावदस्वाध्यायकालः, तथा धुंवरिपतनसमयेऽपि श्रस्वाध्यायकालः, नवरं धुंवरिपातक्षणे मुनिर्निश्चेष्टाङ्गोपाङ्गोऽपवरके तिष्ठति । तथा गन्धर्वनगरोहका दिग्दाहविद्युत्पतने जायमाने स्वाध्यायो ज्ञेयः, तन्निवृत्त्युत्तरमेक प्रहरं यावदस्वाध्यायः । श्रकाले विद्युज्जात्कारेऽकालगर्जने प्रहर| घ्यं यावदस्वाध्यायः । श्राषाढचतुर्मासी प्रतिक्रमणानन्तरं प्रतिपदं यावत्, इवं कार्तिक चतुर्मास प्रतिक्र For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy