SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. न. १० JI युष्माकं विश्वपूज्यानां यदज्ञानवशान्मया । आशातना कृता तस्या मिथ्यामुष्कृतमस्तु मे ॥ १॥ तत आचार्यास्तस्य प्रतिबोधाय नदीवालुकानृतं पखकमानाययन् चालणिकां च । ततो गुरवस्ता ॥२०१॥ वालुकाश्चालणिकायां संस्थाप्य हस्तक्रियया सूदमसिकताकणानधोऽपातयन् , चालणिकामध्ये सदराः कर्कराः शेषास्तान् दूर संस्थाप्य पुनः सिकताः क्वापि स्थानेऽखिलाः दिवा पुनस्तान् रेणून् उद्धृत्य वितीयस्थले न्यस्तवन्तः, ततोऽपि तृतीये च, एवं स्थाने स्थाने शिवा समुघृताः सिकताः स्तोकतरा जझिरे । एवं रेणुज्ञातं प्रदर्य तं जगुः-"वत्स ! नद्यां यथा स्वतो नूयस्यो वालुकाः सन्ति, एवं जिनेन्धेषु संपूर्ण ज्ञानमस्ति । पटकेन सरितः स्तोकवायुका यथोपात्तास्तथा गणधरैः स्तोकं जिनेन्जादाददे : श्रुतं । स्थाने स्थाने निक्षिप्योक्षिप्ताः दित्यादिसंगतेः दीयमाणा यथा स्तोकाः परकवालुका अन्जवन् । तथा श्रुतं गणधरपरंपरयाऽऽगतमनुक्रमात्कालादिदोषतोऽटपाटपतरबुधिषु शिष्येषु विस्मृत्यादेः दीय-14 माणमटपमेवाधुना वर्तते । चालणिकाज्ञातयोजना तु चं कार्या-सूक्ष्मज्ञानं सर्व विनष्ट, अधुना बादरज्ञानं, ततो हे वत्स! धीमदो न कार्यः। तथा हे वत्स! श्रुतं त्वया सम्यग्रीत्या पठितं, परं ज्ञानस्याद्याचारस्त्वया सम्यग् न निर्णीतः, यस्मादकाले स्वाध्यायं तनोषि । उक्तं च निशीथचूरें-"संकाचलत्ति अणुदए सूरिए मन्नएहिं अन्चमणे श्रधरते, एयासु चनसु सनायं न करिति । इत्यादि शिदां| श्रीगुरुमुखान्मृत्वा मिथ्यामुष्कृतं दत्त्वा श्रीगुरून्ननाम । विस्तारेण वैयावृत्त्यं विदधे ॥ १ बृहन्तः । ॥२०॥ www.jainelibrary.org For Private & Personal Use Only JainEducation international 2010
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy