SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ मयं कोऽपि वृक्षमुनिरस्ति बुद्धिमान्” इति। अथ स शिष्याणां वाचनां प्रयन्वन् प्रज्ञादात्तं मुनि स्माह"हे वृक्ष ! मया व्याख्यायमानं त्वं श्रुतस्कन्धममुं शृणु” । सूरिस्तु मौनं दधौ । अथ स प्रज्ञाकौशल-2 दर्शनार्थ बहुसूदमधीजिग्राह्यमनुयोगं ततान, व्याख्यारसाढ्योऽ(न्यः)कालवेलामस्वाध्यायकालमपि नाज्ञा-3 सीत् । अहो ! अज्ञानं महारिपूयते । इतश्च ते शिष्याः प्रातरुचिता निजगुरुमपश्यन्तो नृशमाकुला जज्ञिरे, संत्रान्तस्वान्तास्ते शय्यातरश्रा वसतिस्वामिनमिति पप्रचुः-"अस्मान् विमुच्य गुरवः क्व गताः" | इति । ततः सोऽपि सकोपं स्माह-"श्रीमत्सूरिनिर्नुन्ना अपि यूयं सदाचारे न प्रावर्तध्वं तदा युष्मादृशैः र प्रमादमग्नैः शिष्यगुरोः काऽर्थसिधिवेत् ?" । ततस्ते लजिता ऊचुः-"त्वमस्मान् प्रसद्य ब्रूहि तैः।। पावितां दिशं, तानासाद्य वयमात्मानं सनाथं कुर्महे, अस्मानिर्यादृशं चक्रे तादृशं फलमासादि” इति । निर्बन्धपूर्व तैः पृष्टः शय्यातरोऽपि तान् जगौ गुरोर्विहाराशां । ततस्ते सर्वेऽप्यचलन् । क्रमेण स्वगुरून् । ४ गवेषयन्तः सागरान्तिकमाजग्मुः। ते सागरसूरि पप्रतुः-"आर्यश्यामाह्वाः पूज्याः क सन्ति । स पाह-"ननु मत्पितामहा अत्र तु नायाताः, किन्तूजयिन्यां नो वेनि कश्चनेको यतिक उपागतोऽस्ति, यूयं पश्यत, अत्र स्थले वर्तते । ततस्ते शिष्या गुरून् दृष्ट्वा दीनवदनाः स्वापराधं मयामासुर जूयः। ततः सागरसूरिहिया न्यग्मुखो दध्यौ-"अहो ! अस्याग्रे मया पाएिकत्यं कृतं तन्नाई, सू कान्त्यग्रे खद्योतज्योत्स्नासदृशं मया चेष्टितं, आधे वन्दनमालिकाबन्धनं कृतमित्यादि शेयं"। ततः सो च्युताय विनयेन हामणं कृत्वा तत्पादयोन्यस्तमस्तक इत्याह Jain Education International 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy