________________
उपदेशपात किं पुनः पुनः पृच्च्यते ? युष्मदीयमायुरङ्कगणनादतिरिक्तमपरिमितमस्ति । मुनिसुव्रतस्वामिशासने त्वये-IN स्तन.१०
प्रत्वं सब्धं, वर्तमानचतुर्विशतिकान्तिमचतुर्जिनानां पञ्चकव्याणकोत्सवस्त्वया विहितोऽस्ति, आगामि॥२०॥ चतुर्विंशतिकाजिनानां कतिपयानां वन्दनार्चनां करिष्यसि, अतः किञ्चिन्यूनधिसागरोपममितमायुर्वि
द्यते" । इति श्रुत्वा हृष्टो निगोदादिस्वरूपमापृष्ठय गतसंदेहः श्रीसीमन्धरप्रणीतप्रशंसां तस्मै निवेद्य पाह"स्वामिन् ! मत्सदृशं कार्य समादिश"। गुरुराह-"धमरतानां सङ्गानां निर्विघ्नता विधेहि"। ततः स स्वधिया दिव्यं मनोहरमुपाश्रयघारमन्यत्र दिशि संस्थाप्य द्रुतं स्वयंयो। इतश्च गुरुशिष्या जिक्षार्थ पुरमध्ये गता अन्नवस्ते समेयुः, गुरुं प्राहुश्च-"स्वामिन् ! किं घारमन्यत्र परावर्तितं ? यूयमपि विद्या-1 |श्चर्यत्ववीक्षणेषु सस्पृहास्तर्हि अस्मादृशां को दोपः ?” । गुरुः प्राह सर्व यथास्थितं वृत्तान्तमिन्त्रागमना-2
दिकं । ततस्ते प्रोचुः-"अस्माकमपीदर्शनं दर्शय" । गुरुः स्माह-"न देवेन्द्रो मचनानुगः, किंतु है स्वेठ्या समागतो गतश्च, अत्रार्थे कदाग्रहो नोचितः”। ततस्ते विनेयाश्च्युतविनया आहारादिकं न ।
तन्वन्ति । ततो गुरव नपिना निशावसाने तान् सुप्तान्मुक्त्वा शय्यातरधाशाय परमार्थ निवेद्य नगर्या । निर्ययुः। विहरन्तः स्वयं स्वर्णजूमौ ययुः । तत्र स्वकीयशिष्यशिष्यस्य धीमतः सागरसूरः पार्श्व एत्ये
पथिकी प्रतिक्रम्य पृथ्वी प्रमृज्य स्थिताः । सागरोऽदृष्टपूर्वांस्तान्नोपालदयत् , नान्युत्तस्थी, न चानसीत हातान् , इति चापृश्नुत्-- "हे वृक्षमुने ! कस्मात् स्थानादत्र त्वं समागमः ?" । "अवन्त्याः" इति गाम्नी- २०॥
र्याम्बोधयोऽन्यधुः, न चाकुप्यन् । ततः सूरीन ज्ञानपूर्वकसमस्तक्रियातत्परान् वीक्ष्य स दध्यो-"नून
R-CHAARACTEMix
For Private & Personal Use Only
www.jainelibrary.org
_Jain Education International 2010