SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ A4-% -04- पार्श्वस्थतां दधुः । साधाचारेऽप्यनुपयोगाः । तान् सूरयो नित्यं शिक्षयामासुः, परं ते तु शुनो साखवचक्रतां न तत्यजुः । ततस्ते खिन्ना दध्यु:-"एतेषां सारणादिनिमें स्वाध्यायोऽवसीदति, कश्चिदप्येषां । माक्यैर्गुणो न जायते" । अत्र वृक्षवाक्यानुसारेण श्रुतप्रबन्धो लिख्यते-एकदा श्रीसीमन्धरजिना इन्प्रेण पृष्टाः-"स्वामिन् ! जरतत्रेऽधुना कोऽपि तादृशो विधान वर्तते ? यः पृष्टो युष्मानिः प्रोक्तं । निगोदस्वरूपं वर्णयति ?" । प्रनुः प्राह- "हे इन्ज ! आर्यकालिकसूरयो अधुना मक्तानुसारेण श्रुतपाठबखेन तथैव कथयन्ति”। तत इन्घो जराजर्जरिताङ्गं विधाय शनैःशनैः पुरो व्रजन् यष्टिकाधारं कृत्वा गुरुपार्श्व समेयाय, अयस्कारजस्त्रेव श्वासोवासान् वहन् गुरून्नत्वा पप्रच-"स्वामिन् ! अहं| वृयो जरामग्नो जातः, इदानीं कियत्परिमाणं ममायुः शेषं विद्यते ? मत्कररेखा शास्त्रानुसारेणावलोक्य र कथयितुं प्रसीद । पुत्रकलत्रादिनिरोत्सारितोऽहमेकाकी कष्टेन दिनानतिवाहयामि । यूयं षड्जीवनि-E कायदयापरा मय्यनुग्रहं कुरुत” । इति दीनवाक्यानि श्रुत्वा गुरवः करावलोकनं कुर्वन्तः किञ्चित्तस्य । | चेष्टायथार्थनाषणादिनिस्तथा किश्चिद्दत्तश्रुतोपयोगेन चाद्यकटपाधिपं विज्ञाय मौनं दधुः । स प्राह"स्वामिन् ! अहं जरापीमितोऽस्मि, बहुवेलां स्थातुं न शक्तः, अतः शीघ्रं वाचं प्रयन्त्र, अश्रोत्तरकालं कियन्मितं जीवितं मेऽस्ति ? पञ्च वर्षाणि यावत् ? किं वा न्यूनमधिकं वा ?" । गुरुराह-"अधिकतरं"। स स्माह-"किं दश वर्षाणि यावत् ?" । गुरुः-"एतेच्योऽपि महदधिकतरं" । स स्माह-"किं तर्हि | विंशतिवर्षाणि ? किं वा त्रिंशवर्षाणि ? उत चत्वारिंशवर्षाणि ? स्वामिन् ! ब्रूहि सत्यं" । गुरुः प्राह 24-0-04-04 For Private Personal use only www.jainelibrary.org Jain Education International 2012
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy