________________
पदेशमा.
॥एका
चत्वारि खलु कर्माणि सन्ध्याकाखे विवर्जयेत् । श्राहार मैथुन निको स्वाध्यायं च विशेषतः॥१॥ स्तंच. १०
आहाराजायते व्याधिः क्रूरगर्नश्च मैथुनात् । निधातो धननाशश्व स्वाध्याये मरणं जवेत् ॥ ५॥ | तथा खोकेऽपि गर्दा जायते-"अहो ! श्रमी साधवः स्वाध्यायकासं न जानन्ति । तथा सम्भ्याम् |
पठनादिव्यग्रत्वे मुमुक्षोरवश्यकार्ये श्रावश्यकादौ शुघायस्य च त्रिकालदेववन्दनपूजादौ अनुपयोगित्वं या स्यात् , यथोक्तकाल क्रियाघ्रष्टत्वं च स्यात् । तथा निरन्तरस्वाध्यायखिन्नानां तदा विश्रामः स्यात् । विशेष-12 कारणैस्तु कालव्यत्ययेऽपि न दोषः । अत्राह शिष्यः-ननु यथा शुलभ्यानं सर्वकाखमपि मोक्षहेतुत्वे-18 नोक्तं तथा किं न श्रुतज्ञानमपि ?, तस्यापि मोक्षहेतुत्वात् । मोक्षहेतोश्च कः कालः ? कचाकाखः ।। गुरुराह-सत्यं, परं शुञध्यानं सर्वधर्मक्रियानुगं मानसिकं च, न हि तेन काचिधर्मक्रिया बाध्यते, किंतु सर्वाऽपि पोष्यते प्रत्युत तेन । श्रुतज्ञानं तु पठनगुणनादिसाध्यं सिन्ध्यावश्यकादिवनियतकाल एवोचितं, तस्यैव च सर्वकालं पागद्यन्यासेऽन्योऽन्यपुण्यक्रियाबाध एव स्यात् , न च तथा युक्तं । तथा मोक्षहेतुत्वे कालविनागस्यायुक्तत्वमिति नवचनं व्यर्थ, यत थाहारविहारादीनां निक्षोः शिवहेतुत्वेऽपि कालविजागस्योक्तत्वात् । यदागमः-"तश्चाए पोरसीए जत्तपाणं गवेसए"। तथाश्रकाले चरसि जिस्कु काले न पमिलेहसि । अप्पाणं च किसामेसि सन्निवेसं च गरिहसि ॥१॥
ततः श्रुतपागद्युक्तकाल एव कार्य । दर्पादिना व्यत्ययकरणे सागराचार्यवन्महती सजा प्राप्यते । । ॥रएका तथाहि-उज्जयिन्यां श्रीकालिकाचार्याः सदोद्यतविहारिणोऽनवन् । तेषां पार्श्वस्थाः शिष्यास्तु सर्वे |
www.jainelibrary.org
For Private & Personal Use Only
Jain Education International 2010_0