Book Title: Updesh Prasad Part_3
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
उपदेशपा-३ गत्वा पुत्रं वीदय प्रसन्ना, पुत्रमापृच्छय वस्त्रयुगलं रूपकाँश्च कतिपयानादाय यथार्थनापिणं समर्पयामास । स्तंच. १८
ततोऽपरः सखेदमिति दध्यो-"नूनमहं गुरुणा सम्यग्न पाठितः, कथमन्यथाऽहं न जानाम्येष चहै। ॥२०॥ I जानातीति गुरुयोजनादोषः" । ततस्तौ गुरुपार्श्व गतौ । सुज्ञश्च गुरुदर्शनमात्र एव शिरो नमयित्वा |
हस्तौ संयोज्य सबहुमानमानन्दाश्रुम्ला। 18 यश्च शैलस्तम्न इव मनागप्यनमितगात्रोऽवतिष्ठते । ततो गुरुस्तं प्रत्याह-"रे किमिति पादयोन || लपतसि ?" । स प्राह-"नवादृशा अपि स्वशिष्ययोर्यद्येवमन्तरं कुर्वन्ति तदा कस्याने एतपालम्न
प्रदानमपि ? यद्यमृतांशोरप्यङ्गारवृष्टिः ?" । गुरुणोक्तं-“कस्मादेवं ब्रूषे ? न हि मया त्वं विद्याम्नायकथनादौ क्वापि वञ्चितोऽसि" । "तर्हि कथमनेन मार्गे हस्तिन्यादिस्वरूपं सम्यग्ज्ञातं, न तु मया ?" | ततो गुरुणाऽपरः पृष्टः-"कथय वत्स ! कथं त्वयेदं ज्ञातं ?" । स ाह-"युष्मत्प्रसादादिमर्शः कर्तुसमारब्धः, यथैतानि हस्तिरूपस्य पदानि सुप्रतीतान्येव । विशेषचिन्तायां तु किं हस्तिन उत हस्तिन्याः?
तत्र कायिकी वीदय निश्चित हस्तिनीति, दक्षिणे च पाद्यं वृतिसमारूढो वलीवितान आखूनविशीणों । हस्तिनीकृतो दृष्टो, न वामपार्थे, ततो निश्चितं नूनं वामेन चक्षुषा काणेति, न चान्य एवंविधपरिकरोमापेतो हस्तिनीमधिरूढो गन्तुमर्हति ततो राजकीयं किमपि मानुषं यातीति, तच्च मानुषं वचित्प्रदेशे ॥२०॥ हस्तिन्या उत्तीर्य शरीरचिन्तां कृतवत् , तत्कायिकीं दृष्ट्वा राझीति निश्चितं, वृक्षावलग्नरक्तवस्त्रदशाञ्चलदर्शनात्सर्तृका, नूमौ हस्तं विन्यस्योत्थानाकारदर्शनाद्वीं, दक्षिणचरणनिस्सहमोचननिवेशदर्शनात्
Jain Education International 2010_03121
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512