________________
उपदेशपा-३ गत्वा पुत्रं वीदय प्रसन्ना, पुत्रमापृच्छय वस्त्रयुगलं रूपकाँश्च कतिपयानादाय यथार्थनापिणं समर्पयामास । स्तंच. १८
ततोऽपरः सखेदमिति दध्यो-"नूनमहं गुरुणा सम्यग्न पाठितः, कथमन्यथाऽहं न जानाम्येष चहै। ॥२०॥ I जानातीति गुरुयोजनादोषः" । ततस्तौ गुरुपार्श्व गतौ । सुज्ञश्च गुरुदर्शनमात्र एव शिरो नमयित्वा |
हस्तौ संयोज्य सबहुमानमानन्दाश्रुम्ला। 18 यश्च शैलस्तम्न इव मनागप्यनमितगात्रोऽवतिष्ठते । ततो गुरुस्तं प्रत्याह-"रे किमिति पादयोन || लपतसि ?" । स प्राह-"नवादृशा अपि स्वशिष्ययोर्यद्येवमन्तरं कुर्वन्ति तदा कस्याने एतपालम्न
प्रदानमपि ? यद्यमृतांशोरप्यङ्गारवृष्टिः ?" । गुरुणोक्तं-“कस्मादेवं ब्रूषे ? न हि मया त्वं विद्याम्नायकथनादौ क्वापि वञ्चितोऽसि" । "तर्हि कथमनेन मार्गे हस्तिन्यादिस्वरूपं सम्यग्ज्ञातं, न तु मया ?" | ततो गुरुणाऽपरः पृष्टः-"कथय वत्स ! कथं त्वयेदं ज्ञातं ?" । स ाह-"युष्मत्प्रसादादिमर्शः कर्तुसमारब्धः, यथैतानि हस्तिरूपस्य पदानि सुप्रतीतान्येव । विशेषचिन्तायां तु किं हस्तिन उत हस्तिन्याः?
तत्र कायिकी वीदय निश्चित हस्तिनीति, दक्षिणे च पाद्यं वृतिसमारूढो वलीवितान आखूनविशीणों । हस्तिनीकृतो दृष्टो, न वामपार्थे, ततो निश्चितं नूनं वामेन चक्षुषा काणेति, न चान्य एवंविधपरिकरोमापेतो हस्तिनीमधिरूढो गन्तुमर्हति ततो राजकीयं किमपि मानुषं यातीति, तच्च मानुषं वचित्प्रदेशे ॥२०॥ हस्तिन्या उत्तीर्य शरीरचिन्तां कृतवत् , तत्कायिकीं दृष्ट्वा राझीति निश्चितं, वृक्षावलग्नरक्तवस्त्रदशाञ्चलदर्शनात्सर्तृका, नूमौ हस्तं विन्यस्योत्थानाकारदर्शनाद्वीं, दक्षिणचरणनिस्सहमोचननिवेशदर्शनात्
Jain Education International 2010_03121
For Private & Personal Use Only
www.jainelibrary.org