SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2010_ प्रजने कायेति पुत्रवती चेति । वृद्ध स्त्रियाः प्रश्नानन्तरं घटनिपाते चैवं विमर्शः कृतः - यथैष घटो यत्र उत्पन्नस्तत्रैव मिलितस्तथा पुत्रोऽपि " । तदप्रतिमप्रतिजाप्रमुदितेन गुरुणा न्यगद्यत द्वितीयः - "वत्स ! | विविधविनयकरणेऽपि तव मयि तादृग्बहुमानो न, एतस्य तु सम्यग्बहुमानो, वैनयिकी बुद्धिश्च सम्यग्बहुमानगर्जविनयादेव स्फुरति, ततो ममात्र न कश्चिद्दोषः । इति विनयबहुत्वेऽपि बहुमानाबहुमान दृष्टान्तः । तथायां समन्वितकुमारपालस्य ज्ञातं चेदं तथाहि - श्रीपत्तने जिनागमसमाराधनतत्परेण कुमा| रपालेनैकविंशतिज्ञानकोशाः कारिताः, त्रिषष्टिशला कापुरुषचरित्राणि श्रोतुमिष्ठता च श्रीगुरूनन्यर्थ्य नवीनं शलाकापुरुषचरित्रं षट्त्रिंशत्सहस्रलोकमितं कारयित्वा सुवर्णरूप्याद्यदरैर्लेखयित्वा स्वावासे नीत्वा रात्रिजागरणं कृत्वा प्रातः पट्टगजेन्द्राधिरूढधृतानेकातपत्रकनकद एक घासप्ततिचामरोपवी जनादिमहोत्सवपरंपरापूर्वकं शालायां नीत्वा घासप्ततिसामन्तादियुतेन श्री गुरु निर्व्याख्यायमानं सौवर्णरलपट्टकूलादिपूजादिविधिना श्रुतं । एवमेकादशाङ्गवादशोपाङ्गादिसिद्धान्तप्र तिरेका सौवर्णाद्य दरैले खिता, वाच्यमाना च गुरुचिः श्रुता शुद्धबुद्धिना । योगशास्त्रवीतरागस्तवघात्रिंशत्प्रकाशाः सौवर्णाक्षरा हस्तपुस्तिकायां खेखिताः । प्रत्यहं मौनेनैकशो गुण्यते सा पुस्तिका देवतार्चावसरे पूज्यते स्म च । “गुरुकर्तृका ग्रन्था मया नियमेन लेख्याः” इत्यनिग्रहं जग्राह । सप्तशती लेखकानां निरन्तरं लिखति । एकदा प्रातर्गुरून् प्रत्येकं सर्वसाधूंश्च वन्दित्वा लेखकशाला विलोकनाय गतः । लेखकाः कागदपत्राणि लिखन्तो दृष्टाः । ततो गुरूणां पृष्टं । गुरु जिरूचे - "श्री चौलुक्यदेव ! सम्प्रति श्रीतारुपत्राणां त्रुटिरस्ति ज्ञानको For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy