________________
4
1-1-1-1-1-%
%
%
उपदेशप्रा. त शेऽतः कागदपत्रेषु ग्रन्थलेखन" । इति श्रुत्वा लजितो भूपतिः “अहो ! गुरूणां नवग्रन्थकरणशक्तिर-1 स्तंच. १८
स्खलिता, मम तु तोखनेऽपि न सामर्थ्य, ततिं मम श्राप्यत्वं ?" इति ध्यात्वाऽन्युत्थाय "पणप्रत्या॥२१॥
ख्यानं कारयत" इत्याह । “अद्य किमर्थमुपवासः?" इति गुरुतिः पृष्टे "इतः परं तदा जोक्तव्यं यदा श्रीतामपत्राणि पूरितानि जवन्ति लेखकानां" इत्याह श्रीनृपः । ततो "दरे श्रीतामाः कथं शीघ्रमायान्ति?" इति गुरुसामन्तादिन्तिः सबहुमानं वार्यमाणोऽपि स्वयं कृत उपवासः ।
अहो जिनागमे जक्तिरहो गुरुषु गौरवम् । श्रीकुमारमहीन रहो निःसीमसाहसम् ॥ १॥ KL.इत्यादि श्रीसद्धेन स्तूयमानः स्वावासोपवनमागत्य खरतामान चन्दनकर्पूरादिमिरन्यर्थ्य मन्त्रसिद्ध श्वैवमाह
स्वात्मनीव मते जैने यदि मे सादरं मनः । यूयं व्रजत सर्वेऽपि श्रीतामदुमतां तदा ॥१॥ कथयित्वेति गाङ्गेयमयं ग्रैवेयकं नृपः । कस्याप्येकस्य तालस्य स्कन्धदेशे न्यवीविशत् ॥२॥
तस्थौ च सौधमागत्य धर्मध्यानपरो नृपः। श्रीतामद्रुमतां ताँश्च निन्ये शासनदेवता ॥३॥ प्रातरारामिका राजे निवेदितवन्तः । राजाऽपि तान् पारितोषिकदानेन समानन्ध पत्राणि समा-18 नाय्य गुर्वग्रे मुक्त्वा वन्दिताः श्रीहेमगुरुपादाः। किमेतदिति पृष्टः सन् गुरवे राइ व्यजिज्ञपत् । तं वृत्तान्तं चमत्कारकारणं सर्वपर्षदः ॥१॥
॥११॥ हेमाचार्यस्तदाकर्ण्य कर्णयोरमृतोपमम् । नृपेण पारिषद्यैश्च सहारामं तमागमत् ॥२॥
%
-RAष्ट
%
%
%
%
Jain Education International 2010_05
For Private & Personal use only
www.jainelibrary.org