SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ पुत्रस्य पालकस्येव १, कस्यचिद्बहुमागे न तु विनयः शाम्बस्येव, अथवा वदयमाणनैमित्तिकच्यज्ञातस्येव २, कस्यचिद्वावपि वदयमाणज्ञातस्य कुमारपालस्येव ३, कस्यचिन्नैकोऽपि कपिलाकालसौकरिकादे-12 रिव ४ । अत्र नैमित्तिकष्यनिदर्शनं यथाA क्वचित्पुर एकस्य सिद्धपुत्रस्य धौ शिष्यौ निमित्तशास्त्रमधीतवन्तौ, परमेको बहुमानपूर्वकं गुरोविन यपरायणो यत्किमपि गुरुरुपदिशति तत्सर्वं तथेति प्रतिपद्यते । दितीयस्तु तणविकलः । अन्यदा तो तृणकाष्ठाथै जग्मतुः । पथि च कानिचिन्महान्ति पदानि तावपश्यतां । तदैकेनोक्तं-"अग्रे हस्ती। याति” । अन्येनोक्तं-"इयं हस्तिनी, न तु हस्ती, साऽपि वामेनादणा काणा, तां चाधिरूढाऽस्ति काचिघाझी, सा सन्नर्तृका गुर्विणी च प्रजने काट्या अद्य श्वो वा प्रसविष्यते पुत्रं च"। अपरेणोक्तं"किमेवमदृष्टमसंबई जापसे!"। तेनोक्तं-"ज्ञानं प्रत्ययसारमित्यग्रे सर्व शास्यते” । ततस्तौ यावत् कियती नुवं गतौ तावत्सर्व तथैव दृष्टं । अत्रान्तरे काचिद्दासचेटी महत्तरं प्रत्याह-"वर्धाप्यसे राज्ञः | पुत्रलाजेन" । ततस्तेन शिक्षितोऽपरः परिजावितचेटीवचनं । तेनोक्तं-"नान्यथा तव ज्ञान" । ततस्तो नद्यास्तीरे गतौ, दृष्टौ च कयाचिकृया जलमाहर्तु तत्रागतया स्त्रिया, चेष्टानिनिमित्तज्ञौ ज्ञात्वा तौ पृष्टौ-"कदा मम पुत्रो देशान्तरात्समेष्यति ?"। एवं पृचन्त्या एव तस्याः शीर्षाद् घटः पतितो नग्नश्च । ततो ऊटित्येवाविमृश्यकारिणा प्रोचे–“गतस्ते पुत्रो विपत्ति”। विमृश्यकारी प्राह-"वयस्य ! 13 - मैवं वादीः, पुत्रोऽस्या गृहे समागतो विद्यते, याहि मात ! स्वपुत्रमवलोकय” । साऽपि तूर्ण गृहे www.jainelibrary.org Jain Education International 2010_00 For Private & Personal Use Only
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy