________________
उपदेशप्रा.
॥२०८॥
Jain Education International 2010_C
जावानिरिति वितचित्तः, सोऽपि केवलमवाप मुनीन्द्रः । एवमुकरुपे गुरवे स्यु- मोक्षदाः सविनयाः सुविनेयाः ॥ १ ॥ ॥ इत्यन्द दिनपरिमितोपदेश संग्रहाख्यायामुपदेश प्रासादग्रन्थ वृत्तौ अष्टादशऽष्टपञ्चाशदधिकद्विशततमं २५० व्याख्यानम् ॥
एकोनषष्ट्यधिकद्विशततमं २५० व्याख्यानम् ॥
श्रथ तृतीयं ज्ञानाचारमाह
विद्या फलप्रदाऽवश्यं जायते बहुमानतः । तदाचारस्तृतीयोऽतो विनयतोऽधिको मतः ॥ १ ॥ स्पष्टः । नवरं विनयस्तु वन्दननमनादिनिर्वाह्यप्रकारोऽपि स्यात् । बहुमानश्चान्यन्तरप्रतिबन्धः, तस्मिन् सति हि गुर्वादीनामेकान्तेन वृन्दानुवृत्तिगुणग्रहणदोषाञ्चादनाच्युदय चिन्तनाद्येव कुर्यात्, | श्रुतार्थिना गुर्वादिषु बहुमानः कार्यः, तं विना बहुनापि विनयेन गृहीता विद्या फलप्रदा न स्यात्, यत चक्कं च गौतमपृछायां
विका विन्ना वा मिठा लिए। गिरिड्डं जो उ । ana यरियं सा विक्रा निष्फला तस्स ॥ १ ॥
विनयबहुमानयोश्चतुर्भङ्गी यथा - कस्य चिनियो न तु बहुमानः श्रीनेमिजिनं प्रति वासुदेव
For Private & Personal Use Only
स्तंभ. १०
॥२०८॥
www.jainelibrary.org