________________
है सौख्यदाः स्युः, अहं त्वाध एव दिने गुरोराशातनाकरो जातः । गुरोः स्थाएवादिना नूयोऽपि जूयसी PIपीमा मा जूतु" । इति ध्यायन् शनैः शनैर्मार्ग दर्शयन् प्रयत्नेन चचाल । “अहो ! अस्य गुरोर्महानु
पकारः, येन मां प्रति अनादिकालेनाप्यसंप्राप्तरत्नत्रयमार्गः प्रदर्शितः, बहुकालीननष्टोऽहं परमात्मधर्म-18 हा पथरहस्ये सन्निहितः । अहो ! अनया रीत्याऽतीतकालेऽनादिके केनापि न तामितोऽहं, यया तामनया-1 PISनेकनवोपार्जितकर्माणि हीयन्ते । अहो ! शानिगुरुं विना क उपकुरुते ? " । इत्यादिशुजध्यानारूड | पकश्रेण्या कौशान किवा मोहमहाचमं जित्वा एकेन गुरुविनयेन केवलज्ञानमाप । यस्मिन् कृतो-IN द्यमस्तपस्त्वचिरेण जगाम । तेन ज्ञानेन मार्ग सम्यग् विलोकयन् विषमं मार्ग त्यक्त्वा समेनैव पथाऽन-11 यत्, तं गुरुं धर्मप्रीत्या प्राणयामास । अथ प्रजाते सूरिणा शिष्यो रुधिरालिप्तमस्तको ददृशे || "अहो ! नवीन शिष्यस्याप्यमुष्यानवीना शान्तिोकोत्तरा त्रिनिरपि योगैः, चिरप्रव्रजितस्यापि धिमे || प्रबखकोपता” इति सूरिश्चिन्तयन् शिष्यं प्राह-“हे शिष्य ! एकं महदाश्चर्य दृष्टं यत्पूर्व मार्गे पदे पदे पुनः पुनः स्खलन्मया दृष्टः, तदनु प्राक्तुट्येऽपि तमसि झजु गत्या मां स्वट्पामपि बाधामजनयन् सह
किरणप्रदर्शितमार्गवत्त्वं यथोचितं चचाल, तत्किं कारणं ?" । शिष्यः प्राह-"देवगुरुविनयात्रुतं | खन्यते, श्रुताच्च ज्ञान, ज्ञानाच्च किं किं न खन्यते ? सर्वमपि बन्यते” इत्यादि सापेक्षवचनजट्पनेनानन्ताव्याबाधज्ञानप्राप्तं तं मत्वा सूरिः पुनः पुनः स्वात्मानं निन्दन तत्पादयोः पपात ॥
Jain Education International 2000
For Private & Personal use only
www.jainelibrary.org